०८५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

सप्तमेऽनुवाके षट् सूक्तानि । तत्र ‘सत्येन’ इति सप्तचत्वारिंशदृचं प्रथमं सूक्तं सवितृसुतायाः सूर्याया आर्षम्। ‘नवोनवः’ इति तिस्रः ‘अनृक्षराः’ इति द्वे ‘गृभ्णामि’ इति द्वे ‘यदश्विना पृच्छमानौ’ इत्येका ‘ पूषा त्वेतो नयतु’ इत्येका ‘अघोरचक्षुः’ इति चैवमेता दशर्चस्त्रिष्टुभः । ‘तृष्टमेतत्’ इत्येषोरोबृहत्यष्टकद्वादशद्वयष्टकवती । “पूर्वपरं चरतः ’ ‘इह प्रियं प्रजया’ ‘आ नः प्रजां जनयतु’ इत्येतास्तिस्रो जगत्यः । शिष्टास्त्र्यत्रिंशदनुष्टुभः । आदितः पञ्चानामृचां सोमो देवता । तत एकादशभिः सूर्या स्वविवाहं स्तुतवती । अतस्तत्र योऽर्थः प्रतिपाद्यते स एव देवतात्वेन विज्ञेयः। ‘या तेनोच्यते सा देवता’ इति न्यायात् । सप्तदश्या देवी देवता । अष्टादश्याः सोमार्कौ। एकोनविंश्याश्चन्द्रमाः । सुकिंशुकम्’ इत्याद्या नवर्चो विवाहमन्त्रा आशिषः प्रतिपादकाः । अतस्तत्र तत्र प्रतिपाद्योऽर्थों देवता । ‘परा देहि’ अश्रीरा तनूः’ इति द्वे वध्वा विवाहकाले परिहितस्य वाससः संस्पर्शनिन्दयित्र्यौ।’ ये वध्वश्चन्द्रम्’ इति दंपत्योः क्षयरोगस्य नाशिनी । अतस्तद्देवताका’। परिशिष्टानां षोडशाना सूर्या देवता । तथा चानुक्रान्तं-’ सत्येन सप्तचत्वारिंशत् ’ सर्वमनुक्रान्तम्। सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

85 (911)
Wedding
Sūryā Sāvitrī
47 verses: anuṣṭubh, except triṣṭubh 14, 19–21, 23–24, 26, 36–37, 44; jagatī 18, 27, 43; urobr̥hatī 34
This first hymn of the single-hymn group, long and episodic, treats the domes tic ritual of the wedding. Many of the verses are found also in the Atharvaveda (Śaunaka) wedding hymns (XIV.1–2) and are utilized in the gr̥hya sūtras (the proto cols of the domestic rituals) in the wedding rite.
It begins (vss. 1–19) with a fairly coherent account of the wedding of Sūryā, the Daughter of the Sun, whose marriage serves as the prototype of human mar riage. She is also named by the Anukramaṇī as the author of the hymn, a clearly fanciful ascription. The bridegroom is Soma, and the first five verses are devoted to asserting that this is not the familiar earthly soma, the ritual drink (see esp. vss. 3–4), but rather the celestial Soma—here identified for the first time as the moon, an identification that becomes standard later. The waning and waxing of the moon are referred to in verse 5, and probably cryptically in the first part of verse 4, in the puzzling adjective “those whose regulation is sheltering” (āchádvidhāna), using an idiom otherwise used for the regulation of the months and seasons (e.g., in vs. 18).
The next verses (6–12) employ a style familiar from the Atharvaveda and from middle Vedic prose, a structured series of identifications between cosmic and every day entities; the everyday entities here are the different features of the wedding, and especially the wedding vehicle. Much in these verses is unclear for several reasons. For one thing, workaday language is seldom found in these high-culture texts, and

so the words for the members of the wedding party and the pieces of the bridal finery and wedding cart are unfamiliar. Moreover, the cosmic comparanda are dif ficult to penetrate as they seem to refer to unidentified astronomical bodies and movements. Verses 13–16 focus on a single episode in the marriage ritual, the “woo ing.” Judging from later practice, the bridegroom’s party sends several males to the potential bride’s home, to ask her father and other male members of the fam ily for her as bride for the man they represent. This part of the ceremony begins with the wooers identifying themselves by name and lineage—the “pointing out” of verse 15. In this hymn the Aśvins are the wooers, arriving on their characteristic three-wheeled chariot, whose wheels provide the topic for a series of (presumably astronomical) riddles (vss. 15–16). (For further discussion see Jamison 1996a: 222– 24.) After a verse of homage (17), this part of the hymn ends with two further verses of riddles about the sun and moon (18–19).
After this long, more-or-less self-contained mythological and cosmological opening the hymn continues with verses more appropriate to the current, human wedding. Verses 20–27 contain a somewhat jumbled treatment of the wedding, from the wooing to the arrival in the new home, beginning with an invitation to mount the wedding vehicle (vs. 20), perhaps placed here because it has connections with the Sūryā section. Verses 21–22 are addressed to a Gandharva (a type of lubri
cious demigod, thought to target unmarried girls), declaring the new wife off-limits. Verse 23 seems to collapse the earlier journey to the wooing and the journey to the new home, while the following two verses (24–25) concern the ceremony itself: at least in the later ritual the wife is briefly bound with a cord, as a symbolic initiation parallel to the initiation of a young Ārya boy. (See Jamison 1996a: 42–48.) Finally, in verses 26–27 we reach the journey to the new home and good wishes for the new mistress of the household.
Verses 28–35 are a strange, sinister, and menacing interlude between the gener ally happy tone of the first part of the hymn and the blessings with which it closes. These, especially verses 28–30 and 34–35, are also the most discussed and disputed verses in the hymn. Let us dispose of the relatively unproblematic verses 31–33 first. These concern the possible dangers of the wedding journey: diseases emanating from the spectators of the procession (vs. 31) and robbers and other hazards (vs. 32). In verse 33 the spectators are allowed to look at the bride and wish her good luck, but then ordered home.
It is generally agreed that the three preceding verses (28–30) have to do with the deflowering of the bride, though there is much disagreement about details. Verse 28, it seems, begins with the announcement of the blood-stained sheet or garment, the all-important sign that the bride was a virgin. But the rest of this verse and the two verses following do not treat this as an altogether positive outcome, especially for the groom. Because the bride was a virgin, the marriage is valid, so her relatives are pleased (28c)—but the new husband is trapped. The bride becomes a noose (like the old sexist American slang expression “ball-and-chain” for a wife), and he is bound in her bonds. She also becomes witchcraft embodied (28b, 29c). In our view this refers to the unnerving and dangerous hold that sex, in the person of his wife, will exert over the husband. (Compare American English “that old black magic” for sexual attraction and desire.) He is not only legally but also mentally bound, and this hold is also expressed by the paradoxical “the wife enters her husband” at the end of verse 29. Though the sexual act of course happens the other way—hus
band enters wife—symbolically she enters him: she has penetrated his defenses, got ten “under his skin.” The first half of verse 29 is unconnected with this emotional transformation; instead it simply continues the legal and social ramifications of the consummated marriage. With most commentators (pace Falk [1993], who thinks it is the sable pelt worn by the groom), we interpret the śāmulyàm of 29a as the stained garment of the bride, now to be disposed of. Pāda b treats the gifts to be given to the priests who officiated at the ceremony. In verse 30 we return to the groom’s compromised physical and emotional state: sex, especially this first sex of marriage, is making him weakened and vulnerable, his naked flesh “glistening in an evil way,” perhaps with sexual fluids. The theme of the garment found in literal terms in verses 28–29 acquires a somewhat shocking metaphorical twist in the second half of verse 30, where sexual intercourse is depicted as the husband dressing his penis in the “garment,” that is, the body, of the bride.
After this emotional binge, the dangers of the road in verses 31–33 seem rather minor! (The journey verses may have been interpolated here because the diseases of vs. 31 are reminiscent of the groom’s physical state in vs. 30.) But menace returns in verse 34, where an unidentified object is ascribed all sorts of harmful qualities. Only a brahmin can neutralize them. Similarly, in verse 35 various violent actions are depicted, which a brahmin can absolve. Most commentators have considered the object in verse 34 to be the stained garment of the bride, and the actions in verse 35 to have been performed on the garment to sanitize it. We think this unlikely; instead we consider these two verses to concern the wedding feast and in particular the cow killed for the feast. Just as the sex of verses 28–30 involved violence, surrender, and the breaking of taboos, so the slaughter of a cow to be eaten at the celebration requires the same ambivalently viewed actions and in a sense is a public representa tion of the private violation of deflowering. But brahmins who understand “Sūryā,” that is, the nature of marriage, including its negative qualities, can safely eat the offered cow.
Verses 36–37 depict a far more benign husband than the tortured one of verses 28–30 and one more uncomplicatedly eager for sex. These verses lead into the famous series (38–41) about the previous, divine husbands of the wife. The final six verses (42–47) are simply expressed blessings of the married couple and of the new wife.

01 सत्येनोत्तभिता भूमिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्येनोत्त॑भिता॒ भूमि॒स्
सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑ऽऽदि॒त्यास् तिष्ठ॑न्ति
दि॒वि सोमो॒ अधि॑ श्रि॒तः ।(५)

02 सोमेनादित्या बलिनः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमे॑नादि॒त्या ब॒लिनः॒ (सोमपाः)
सोमे॑न पृथि॒वी म॒ही ।
अथो॒ नक्ष॑त्राणामे॒षाम्
उ॒पस्थे॒ सोम॒(=चन्द्ररूपेण) आहि॑तः ॥२

03 सोमं मन्यते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमं॑ मन्यते पपि॒वान्
यत् स॑म्पिं॒षन्त्योष॑धिम् ।
सोमं॒ (चन्द्रं) यं ब्र॒ह्माणो॑ वि॒दुर्
न तस्या॑श्नाति॒ कश्च॒न (मर्त्यः) ॥३

04 आच्छद्विधानैर्गुपितो बार्हतैः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒-च्छद्(=छादयद्)-वि॑धानैर् गुपि॒तो
बार्ह॑तैः (सप्तभिः सोमपालैस् तैत्तिरीयोक्तैः) सोम रक्षि॒तः ।
(अभिषवे) ग्राव्णा॒म् इच् छृ॒ण्वन्
ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥४

05 यत्त्वा देव - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्त्वा॑ देव प्र॒पिब॑न्ति॒ (कृष्णपक्षे)
तत॒ आ प्या॑यसे॒ पुनः॑ (शुक्लपक्षे)
वा॒युः सोम॑स्य रक्षि॒ता
समा॑नां॒ मास॒(=चन्द्र) आकृ॑तिः ॥५

06 रैभ्यासीदनुदेयी नाराशंसी - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

07 चित्तिरा उपबर्हणम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चित्ति॑र् (देवता?)(=आसीत्) उप॒बर्ह॑णं॒
चक्षु॑र् आ(=आसीत्) अ॒भ्यञ्ज॑नम् । (वृत्रस्य कनीनिका परापतत्त्रिककुन्नाम पर्वते । तेन त्रैककुदेनाञ्जनसजातीयेन चक्षुषी अञ्जते । )
द्यौर् भूमिः॒ कोश॑ आसी॒द्
यद् अया॑त् सू॒र्या पति॑म् ॥७

08 स्तोमा आसन्प्रतिधयः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(सूर्यारथे) स्तोमा॑ (त्रिवृदादयः) आसन् प्रति॒धयः॑
कु॒रीरं॒ छन्द॑ ओप॒शः(=येनोपशेरते सः)
सू॒र्याया॑ (२) अ॒श्विना॑ (उपचाराय) व॒रा
ऽग्निरा॑सीत् पुरोग॒वः ॥८

09 सोमो वधूयुरभवदश्विनास्तामुभा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॑ वधू॒युर्(=वधूकामो, न वरः) अ॑भवद्
( रोहिण्या अपरस्यां दिशि मृगशीर्षे वर्तमानः सोमो वधूयुर् आसीद् इत्यपि समञ्जसम्।)
अ॒श्विना॑ ऽऽस्ताम् उ॒भा व॒रा ।
सू॒र्यां यत् पत्ये॒ शंस॑न्तीं॒ (=कामयमानां)
मन॑सा सवि॒ताद॑दात् ॥९

10 मनो अस्या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मनो॑ अस्या॒ अन॑(=रथ) आसी॒द्
द्यौरा॑सीदु॒त च्छ॒दिः ।
शु॒क्राव्(=दीप्तौ [ग्रहौ कौचित्]) अ॑न॒ड्वाहा॑व् आस्तां॒
(अथवोत्तरायणारम्भे ऽमावास्यायां सूर्याचन्द्रमसौ।)
यद् अया॑त् सू॒र्या गृ॒हम् ॥१०

11 ऋक्सामाभ्यामभिहितौ गावौ - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒क्सा॒माभ्या॑म् अ॒भिहि॑तौ॒
गावौ॑ ते साम॒नाव्(=शान्ताव्) इ॑तः ।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां
दि॒वि पन्था॑श् चराचा॒रः(=ecliptic) ॥११

12 शुची ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म् ॥

13 सूर्याया वहतुः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सू॒र्याया॑ वह॒तुः प्रागा॑त्
सवि॒ता यम॒वासृ॑जत् ।
अ॒घासु॑(=म॒घासु॑ इति शौनकसंहितायां) हन्यन्ते॒(=ताड्यन्ते) गावो (रथबन्धनाय)
ऽर्जु॑न्योः॒(=पल्गु॑नीषु॒ इति शौनकसंहितायां) पर्यु॑ह्यते ॥१३

14 यदश्विना पृच्छमानावयातम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(हे अश्विनौ!) यद् अ॑श्विना पृ॒च्छमा॑ना॒व्
अया॑तं त्रिच॒क्रेण॑ (वक्ष्यन्ते चक्राण्यग्रे) वह॒तुं(=विवाहम्) सू॒र्यायाः॑ ।
विश्वे॑ दे॒वा अनु॒ तद् वा॑म् अजानन्
(रेवतीस्थत्वात्) पु॒त्रः पि॒तरा॑व् (अश्विनौ) अवृणीत पू॒षा ॥१४

15 यदयातं शुभस्पती - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अया॑तं शुभस्(तोय)पती
वरे॒यं(=वरणियां) सू॒र्यामुप॑ ।
क्वैकं॑ (वक्ष्यमाणं रहस्यं) च॒क्रं वा॑म् आसी॒त् (अयनचलने सति)
क्व॑ दे॒ष्ट्राय॑(=दानाय) तस्थथुः ॥१५

16 द्वे ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वे ते॑ च॒क्रे सू॑र्ये (ये सरत आकाशे। सूर्याचन्द्रमसौ)
ब्र॒ह्माण॑ ऋतु॒था(=ऋतुषु) वि॑दुः ।
अथैकं॑ (अयनचलन-)च॒क्रं यद् गुहा॒
तद् अ॑द्धा॒तय॒(=मेधाविन) इद् वि॑दुः ॥१६

17 सूर्यायै देवेभ्यो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सू॒र्यायै॑ दे॒वेभ्यो॑
मि॒त्राय॒ वरु॑णाय च ।
ये भू॒तस्य॒ प्रचे॑तस
इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥१७

18 पूर्वापरं चरतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ (सूर्याचन्द्रमसौ) शिशू॒
क्रीळ॑न्तौ॒ परि॑ यातो अध्व॒रम् ।
(तयोः) विश्वा॑न्य् अ॒न्यो (सूर्यः) भुव॑ना ऽभि॒चष्ट॑
ऋ॒तूँर् अ॒न्यो (चन्द्रमा) वि॒दध॑ज् जायते॒ पुनः॑ ॥१८

19 नवोनवो भवति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नवो॑नवो भवति॒ जाय॑मा॒नो
ऽह्नां॑ के॒तुर् उ॒षसा॑म् ए॒त्य् अग्र॑म् (कृष्णपक्षे)
भा॒गं (सोमपाभ्यो) दे॒वेभ्यो॒ वि द॑धात्य् आ॒यन्
प्र च॒न्द्रमा॑स् तिरते(=वर्धयति) दी॒र्घम् आयुः॑ ॥१९

20 सुकिंशुकं शल्मलिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒
हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रम् ।
आ रो॑ह (देवि) सूर्ये अ॒मृत॑स्य लो॒कं
स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥२०

21 उदीर्ष्वातः पतिवती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदी॒र्ष्व(=उद्गच्छ) +अतः॒ पति॑वती॒ ह्ये॒३॒॑षा
वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिर् ई॑ळे ।
अ॒न्याम् इ॑च्छ पितृ॒षदं॒ व्य॑क्तां॒
स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥२१

22 उदीर्ष्वातो विश्वावसो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒दी॒र्ष्वाऽतो॑ विश्वावसो॒ (गन्धर्व)
नम॑सेडामहे त्वा ।
अ॒न्याम् इ॑च्छ प्रफ॒र्व्यꣳ॑(=प्रथमवयसं)
सञ्जा॒यां पत्या॑ सृज ।

23 अनृक्षरा ऋजवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒नृ॒क्ष॒रा(=कंटकशर्करादिरहिताः) ऋ॒जव॑स् सन्तु॒ पन्था॒
येभि॒स् सखा॑यो॒ यन्ति॑ नो वरे॒यम्(=वरणीयं [कन्यायाः पित्रादिकं प्रति])
सम् अ॑र्य॒मा सं भगो॑ नो(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्) निनीया॒त्
सञ् जा॑स्प॒त्यꣳ(=जायापतिभावः) सु॒यम॑म् अस्तु देवाः ।(र५)

24 प्र त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥

25 प्रेतो मुञ्चामि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥

26 पूषा त्वेतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒षा त्वा+इ॒तो न॑यतु॒ हस्त॒-गृह्या॒
ऽश्विनौ॑ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न ।
(मदीयान्) गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒
यथा ऽसो॑(=स्या) व॒शिनी॒ त्वं वि॒दथ॒म्(=यज्ञं) आव॑दासि(=आवद) ।। (2)

27 इह प्रियम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

28 नीललोहितं भवति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ॥

29 परा देहि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पति॑म् ॥

30 अश्रीरा तनूर्भवति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ॥

31 ये वध्वश्चन्द्रम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये व॒द्ध्वश् च॒न्द्रं(=आह्लादकं) व॑ह॒तुं(=स्त्रीधनं)
यक्ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑ ।
पुन॒स् तान् य॒ज्ञिया॑ दे॒वा
नय॑न्तु॒ यत॒ आग॑ताः ।(र४)

32 मा विदन्परिपन्थिनो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा वि॑दन् परिप॒न्थिनो॒
य आ॒सीद॑न्ति॒ दम्प॑ती ।
सु॒गेभि॑र् दु॒र्गम् (तौ) अती॑ता॒म्
अप॑ द्रा॒(द्रव)न्त्व् अरा॑तयः ।

33 सुमङ्गलीरियं वधूरिमाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒म॒ङ्ग॒लीर् इ॒यं व॒धूर्
इ॒माꣳ स॑मेत॒ पश्य॑त ।
सौभा॑ग्यम् अ॒स्यै द॒त्वाया(=दत्वा)-
ऽथाऽऽस्तं॒ (स्वस्वगृहाणि) वि परे॑तन(=गच्छत)(र४)

34 तृष्थमेतत्कथुकमेतदपाष्टवद्विषवन्नैतदत्तवे सूर्याम् - उरोबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥

35 आशसनं विशसनमथो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥

36 गृभ्णामि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गृ॒भ्णा(ह्णा)मि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒
मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथा ऽसः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् (=बहुप्रज्ञा बहुकर्मा वा)
मह्य॑न् त्वा ऽदु॒र् गार्ह॑पत्याय(=गार्हस्थ्याय) देवाः ।(र५)

37 तां पूषञ्छिवतमामेरयस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तां पू॑षञ् छि॒वत॑मा॒म् एर॑यस्व॒
यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति ।
या न॑ ऊ॒रू उ॑श॒ती(=कामयमाना) वि॒स्र(श्र)या॑तै॒(=विश्लिष्टौ कुर्यात्)
यस्या॑म् उ॒शन्तः॒(=कामयमानाः) प्रह॑रेम॒ शेफ॑म् ॥(५) (11)

38 तुभ्यमग्रे पर्यवहन्त्सूर्याम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(सूर्या नाम सवितुर्दुहिता विवाहस्य अधिष्ठात्री देवता - सूर्यासूक्ते दृश्या।)

तुभ्य॒म् (अग्नये) अग्रे॒ (गन्धर्वाः) पर्य॑वहन्त्
सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा(ः)
अ॑ग्ने प्र॒जया॑ स॒ह ।(र५)

39 पुनः पत्नीमग्निरदादायुषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पुनः॒ पत्नी॑म् अ॒ग्निर् अ॑दा॒द्
आयु॑षा स॒ह वर्च॑सा ।
दी॒र्घा॒युर् अ॑स्या॒ यः पति॒स्
स ए॑तु श॒रद॑श् श॒तम् ॥(र५)

40 सोमः प्रथमो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमः॑ प्रथ॒मो वि॑विदे (लेभे)
गन्ध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष् टे॒ पति॑स्
तु॒रीय॑स्ते मनुष्य॒जाः ।(र५)

41 सोमो ददद्गन्धर्वाय - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॑ऽददद् गन्ध॒र्वाय॑
गन्ध॒र्वो ऽद॑दद् अ॒ग्नये॑ ।
र॒यिञ् च॑ पु॒त्राꣳश् चा॑दाद्
अ॒ग्निर् मह्य॒म् अथो॑ इ॒माम् ।

42 इहैव स्तम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒हैव स्तं॒, मा वि यौ॑ष्टं॒
विश्व॒म् आयु॒र् व्य॑श्नुतम् ।
क्रीळ॑न्तौ पु॒त्रैर् नप्तृ॑भि॒र्
मोद॑मानौ॒ स्वे गृ॒हे ॥४२

43 आ नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

(गृहप्रवेशे - )

आ नः॑ प्र॒जाञ् ज॑नयतु प्र॒जाप॑तिर्
आजर॒साय॒ (स्नेहाय) सम॑नक्त्व् अर्य॒मा ।
अ-दु॑र्-मङ्गलीः पतिलो॒कम् आ वि॑श॒
शन् नो॑ भव द्वि॒पदे॒ शञ् चतु॑ष्पदे ।

44 अघोरचक्षुरपतिघ्न्येधि शिवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अघो॑रचक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
वी॒र॒सूर् दे॒वका॑मा स्यो॒ना
शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

45 इमां त्वमिन्द्र - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मान्त्वम् इ॑न्द्र मीढ्वस्(=वर्षक इन्द्र)
सुपु॒त्राꣳ सु॒भगां॑ कुरु ।
दशा॑स्यां पु॒त्राना धे॑हि॒
पति॑मेकाद॒शं कृ॑धि ।

46 सम्राज्ञी श्वशुरे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒म्राज्ञी॒ श्वशु॑रे भव
स॒म्राज्ञी॑ श्वश्रु॒वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव
स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ।(५)

47 समञ्जन्तु विश्वे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः
समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता
समु॒ देष्ट्री॑(=दात्री [फलानाम्]) दधातु नौ ॥