०८०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्निः सप्तिम्’ इति सप्तर्चं द्वादशं सूक्तं सौचीकस्य वैश्वानरस्याग्नेरार्षं त्रैष्टुभमाग्नेयम् । ‘ अग्निः सप्तिम्’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

80 (906)
Agni
Agni Saucīka or Agni Vaiśvānara
7 verses: triṣṭubh
The most salient feature of this hymn is the form of the word agní that begins every pāda. In the first half of the hymn (vss. 1–4) the form is almost exclusively nomina tive singular (save for the genitives in 2a and 4d), while the second half has primar ily the accusative. As so often, the final verse breaks the pattern: the first trisyllabic form (dat. agnáye in 7a) is followed by two vocatives (ágne) in the last hemistich (7cd), a simple grammatical switch that turns the insistently descriptive 3rd-person cast of the rest of the hymn into a direct, 2nd-person plea to the god for help and wealth.
The actual contents of the hymn are subordinated to this formal structure. Most of the first half of the hymn is devoted to detailing the gifts and aid that Agni generally provides, though verse 3 briskly mentions four mythological prec edents where Agni has aided specific individuals, somewhat in the style of the cata logues of good deeds in Aśvin hymns. (In fact, the only reasonably well-known figure in vs. 3 is Atri [3c], whose rescue is usually attributed to the Aśvins.) Verses 5–6 establish Agni as the target of all creatures in need. In the final verse (7) the poet both announces his hymn, produced on the model of the R̥bhus, and states what he wants in return.

01 अग्निः सप्तिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् ।
अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥

02 अग्नेरप्नसः समिदस्तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।
अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥

03 अग्निर्ह त्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थम् ।
अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सम् ॥

04 अग्निर्दाद्द्रविणं वीरपेशा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।
अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥

05 अग्निमुक्थैऋड़्षयो वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।
अ॒ग्निं वयो॑ अ॒न्तरि॑क्षे॒ पत॑न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना॑म् ॥

06 अग्निं विश - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।
अ॒ग्निर्गान्ध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥

07 अग्नये ब्रह्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् ।
अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥