०७६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ वः’ इत्यष्टर्चमष्टमं सूक्तम् । इरावतः पुत्रस्य सर्पजातेर्जरत्कर्णनाम्न आर्षं जागतम् । सोमाभिषवार्था ये ग्रावाणस्तद्देवत्यम् । तथा चानुक्रान्तम्-‘आ वोऽष्टौ सर्प ऐरावतो जरत्कर्णो ग्राव्णोऽस्तोत्’ इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रितं च-’आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा’ (आश्व. श्रौ. ५. १२) इति ॥

Jamison Brereton

76 (902)
Pressing Stones
The snake Jaratkarṇa Airāvata
8 verses: jagatī
Of the three hymns dedicated to the pressing stones (X.76, X.94, and X.175), X.175 is brief and minimalist. Hymns X.94 and X.76 have a number of phrases and images in common, but X.94 is more charming than X.76, with vivid and imaginative com parisons and a light tone, while X.76 is perhaps more rhetorically ambitious, with some mythological and cosmic resonances, as well as some challenging syntax. The stones are more often addressed in the 2nd person and with imperatives in X.76 (no imperatives are addressed to the stones in X.94). This implicit attribution of agency to the stones becomes more pronounced toward the end of this hymn, where they seem to supplant the human pressers. The word náraḥ “superior men” is found in verses 6–8; although the first two occurrences could be interpreted as referring to humans, the last is a vocative addressed to the stones—which makes it clear that in the previous two verses the “men” must be the stones as well.

01 आ व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन ।
उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

02 तदु श्रेष्टम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।
वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥

03 तदिद्ध्यस्य सवनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।
गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥

04 अप हत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् ।
आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥

05 दिवश्चिदा वोऽमवत्तरेभ्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।
वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥

06 भुरन्तु नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।
नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षय॑न्तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥

07 सुन्वन्ति सोमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते ।
दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ॥

08 एते नरः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः ।
वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ॥