०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इमां धियम्’ इति द्वादशर्चं सप्तमं सूक्तमाङ्गिरसस्यायास्यस्यार्षं त्रैष्टुभम् । इदमुत्तरं च बृहस्पतिदेवताकम् । तथा चानुक्रान्तम् - इमां धियं द्वादशायास्यो बार्हस्पत्यं तु ’ इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ ब्राह्मणाच्छंसिन इदं सूक्तमावापार्थम् । सूत्रितं च – इमां धियमिति ब्राह्मणाच्छंसी विष्णोर्नु कमिति सूक्ते’ ( आश्व. श्रौ. ७. ९) इति ॥

Jamison Brereton

67 (893)
Br̥haspati
Ayāsya Āṅgirasa
12 verses: triṣṭubh
This is perhaps the clearest treatment of Br̥haspati’s role in the Vala myth and of his identity with Indra, the usual hero in the Vala story. As discussed above (see especially the introduction to IV.50), Hanns-Peter Schmidt (1968) has clearly shown that bŕ̥haspáti was originally an epithet of Indra in his role as priest and formulator, a role that is highlighted in the Vala myth—since Indra opens the Vala cave and frees the cows not with his normal power and violence but with song and correctly crafted verbal formulae. In this hymn Br̥haspati is credited with the deed, but in equivalence with Indra. The names are essentially superimposed upon each other, an equation made more obvious by their positioning: the name Br̥haspati opens the second half-verse of verses 3, 4, 5, 8, 9, 10, and the more transparent version of his name, Brahmaṇaspati, is in the same position in verse 7. In the midst of this sequence, in the middle verse 6, we find Indra in initial position in the verse and credited with the same deed. The poet could hardly have made their identity clearer. (The final verse of the hymn [12] begins with the word Indra, here as hero of other stories, especially the Vr̥tra myth.)
The hymn begins (vs. 1) with the primal finding and production of a true insight; the unidentified “fourth one” in the second half of the verse probably refers to the fourth, inaudible portion of speech, or the fourth formulation, which figures prominently in Vedic speculations on the nature and power of speech (see Jamison 1991: 251–57). The second verse introduces the Aṅgirases, the crucial partners of Br̥haspati/Indra in the opening of the Vala cave; they too find the truthful word. The next five verses (3–8) narrate the dramatic opening of the cave and the freeing of the cows. One notes a certain irony in the poet’s treatment of Vala: though the cave is first depicted as a fetter (vs. 4) and a stronghold (vs. 5), it is described with the ambiguous term “guard” in verse 6 (a term as ambiguous in Sanskrit as it is in English), and then with a more sarcastic tone “cow-nurturer” in verse 7 and “cow herd” in verse 8.
The hymn ends with four verses celebrating the god and asking for blessings. Most interesting in this section is the final pāda of verse 10 (if we have rightly interpreted it), which alludes to the different poetic skills and styles of the mortal celebrants.

01 इमां धियम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् ।
तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥

02 ऋतं शंसन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

03 हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥

04 अवो द्वाभ्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑ ।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

05 विभिद्या पुरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥

06 इन्द्रो वलम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥

07 सईं सत्येभिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥

08 ते सत्येन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।
बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥

09 तं वर्धयन्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

10 यदा वाजमसनद्विश्वरूपमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥

11 सत्यामाशिषं कृणुता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥

12 इन्द्रो मह्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥