०६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्निरिन्द्रः’ इति पञ्चदशर्चं पञ्चमं सूक्तं वसुक्रपुत्रस्य वसुकर्णस्यार्षं वैश्वदेवम् । पञ्चदशी त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रम्यते — अग्निरिन्द्रः पञ्चोना वासुक्रो वसुकर्णस्त्रिष्टुबन्तं तु ’ इति ।

Jamison Brereton

65 (891)
All Gods
Vasukarṇa Vāsukra
15 verses: jagatī, except triṣṭubh 15
The poetic pedigree sketched above gives us high expectations for the hymn, which, however, begins unpromisingly with a simple enumeration of gods. Nonetheless, although the style never achieves the same distinction as that of the poet’s putative relatives, there are many nice touches and twists and turns of syntax, particularly in verses 2–8, treating the cosmogonic deeds of the gods and the praise and sacrifice offered to them by mortals.
The hymn seems to begin anew with verse 9, which contains another straightfor ward listing of gods, continued in verse 10. A brief account of cosmogony (vs. 11) is followed by a sketch of the Aśvins’ deeds (vs. 12). Minor gods join the undifferentiated mass of All Gods in verses 13–14, and the hymn ends with Vasiṣṭha’s summary verse.

01 अग्निरिन्द्रो वरुणो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।
आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥

02 इन्द्राग्नी वृत्रहत्येषु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।
अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥

03 तेषां हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधा॑म् ।
ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासन्तां म॒हये॑ सुमि॒त्र्याः ॥

04 स्वर्णरमन्तरिक्षाणि रोचना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ॥

05 मित्राय शिक्ष - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥

06 या गौर्वर्तनिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥

07 दिवक्षसो अग्निजिह्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शन्त॑ आसते ।
द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥

08 परिक्षिता पितरा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥

09 पर्जन्यावाता वृषभा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥

10 त्वष्थारं वायुमृभवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥

11 ब्रह्म गामश्वम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥

12 भुज्युमंहसः पिपृथो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥

13 पावीरवी तन्यतुरेकपादजो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥

14 विश्वे देवाः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥

15 देवान्वसिष्टो अमृतान्ववन्दे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥