०६४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ कथा ’ इति सप्तदशर्चं चतुर्थं सूक्तं प्लातस्य गयस्यार्षं वैश्वदेवम् । ’ यां मे धियम् ’ इत्येषा द्वादशी षोडशीसप्तदश्यौ च त्रिष्टुभः शेषा जगत्यः । तथा चानुक्रान्त-’ कथा यां मे त्रिष्टुप् ’ इति । गतो विनियोगः ।।

Jamison Brereton

64 (890)
All Gods
Gaya Plāta
17 verses: jagatī, except triṣṭubh 12, 16–17
Making up for his restrained focus on the Ādityas in the preceding All God hymn (X.63), the poet Gaya Plāta here produces an expansive litany of almost every god and goddess he can think of, major or minor. He begins with rhetorical questions (vs. 1): which god would it be best to address? Having suggested that all of them are potentially his targets (vs. 2), he runs through a long list of possible individuals (vss. 3–12), sometimes listing the bare name, sometimes offering further characterization.
Only in verses 13–14 do we reach something more interesting. In verse 13 he expresses his hope that the Maruts will recognize their “common birth” with him, presumably on the basis of their shared role as singers and poets (on this see also I.87.5), as they meet at the “navel” (the loaded word of X.61–62, hymns attrib
uted to a different poet). The navel here must be both the sacrificial ground of the here-and-now and the mythical point of their joint origin, before their division into mortals and gods. In verse 14 he suggests Heaven and Earth as a model for this kin ship. Perhaps the idea is that Heaven and Earth are not divided, with Heaven taking the gods’ side and Earth that of mortals, but they work as partners—both being related to the gods and both accepting the sacrifice of men. In any case the kinship that the poet has suggested he has with the Maruts as poets he asserts in another way in verse 16, where he describes himself as a “powerfully roaring poet” (kavís tuvīrávān), the exact phrase with which he identified Br̥haspati, the wordsmith par excellence of the gods, in verse 4.
The final two verses (16–17), in a different meter from the rest of the poem, are the poet’s summary verses, both beginning with evā́ “in this way” and both men tioning the poet by name. The second of the two is also found at the end of X.63.

01 कथा देवानाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे ।
को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥

02 क्रतूयन्ति क्रतवो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥

03 नरा वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥

04 कथा कविस्तुवीरवान्कया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥

05 दक्षस्य वादिते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।
अतू॑र्तपन्थाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥

06 ते नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥

07 प्र वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चितः॒ सचे॑तसः ॥

08 त्रिः सप्त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥

09 सरस्वती सरयुः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा य॑न्तु॒ वक्ष॑णीः ।
दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥

10 उत माता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥

11 रण्वः सन्दृष्थौ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

र॒ण्वः सन्दृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।
गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

12 यां मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥

13 कुविदङ्ग प्रति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥

14 ते हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥

15 वि षा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशन्त म॒तिभि॑र्मनी॒षिणः॑ ॥

16 एवा कविस्तुवीरवाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥

17 एवा प्लतेः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥