०५८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यत्ते यमम्’ इति द्वादशर्चं षोडशं सूक्तमानुष्टुभम् । बन्ध्वादय ऋषयः सुबन्धुदेहान्निर्गतस्येन्द्रियवर्गसहितस्य मनसः पुनस्तस्मिन्प्रवेशनार्थमिदं सूक्तं दृष्ट्वाजपन् । अतस्तेऽस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मन एव देवता। तथा चानुक्रान्तं – यत्त इति द्वादशर्चमानुष्टुभं मनआवर्तनं जेपुः’ इति । गतो विनियोगः ॥

Jamison Brereton

58 (884)
The Return of Mind (Manaāvartaṇam)
The four Gaupāyanas or Laupāyanas (as for X.57)
12 verses: anuṣṭubh
This hymn is a continuation of X.57, the spell to bring the return of “mind” to a dead or dying person. But the monotonous patterned repetition in this piece contrasts with the varied ways in which X.57 seeks the return of mind. In fact, we might consider this the performative verbal material, the incantation itself, referred to in X.57.3 “we now call mind hither.”
The structure is simple: each verse envisions a distant location where mind may have gone, and calls for it to return from that place. The first verse is perhaps the most crucial, for Yama is the ruler of the dead, and if mind has gone there, the person in question has presumably died. Yama’s realm is also probably alluded to in the middle verse (6): the first verse of the Yama hymn, the first funeral hymn (X.14.1), refers to Yama as the one “who has departed along the great slopes,” using the same word, pravát, as here. The other destinations are generally features of heaven or of earth; the range seems like an elaborated version of the disposi tion of the body and its parts in the funeral verse X.16.3 “Let your eye go to the sun, your life-breath to the wind. Go to heaven and to earth as is fitting. Or go to the waters, if it has been fixed for you there. Take your stand in the plants with your limbs,” and it is also reminiscent of similar dispositions of the body in the Upaniṣads.

01 यत्ते यमम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

02 यत्ते दिवम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

03 यत्ते भूमिम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

04 यत्ते चतस्रः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

05 यत्ते समुद्रमर्णवम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

06 यत्ते मरीचीः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

07 यत्ते अपो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

08 यत्ते सूर्यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

09 यत्ते पर्वतान्बृहतो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

10 यत्ते विश्वमिदम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

11 यत्ते पराः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॒ पराः॑ परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥

12 यत्ते भूतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥