०५३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

यमैच्छाम’ इत्येकादशर्चमेकादशं सूक्तम् । देवानां वाक्यत्वाद्देवा ऋषयः । तदद्य’ इति द्वृचस्य सौचीकोऽग्निर्ऋषिः। ‘ तन्तु तन्वन् ’ इत्याद्या अष्टमीवर्जिता जगत्यः । अष्टमी शिष्टाश्च त्रिष्टुभः । तथा चानुक्रान्तं – तन्तुमाद्या जगत्योऽष्टमीवर्जम्’ इति । शिष्टमुक्तम् । गतः सूक्तविनियोगः ॥

Jamison Brereton

53 (879)
Agni [“Opferlied”]
Agni Saucīka
11 verses: triṣṭubh, except jagatī 6–7, 9–11
This hymn begins from the situation depicted in the last two hymns, but turns into a mystical meditation on the sacrifice. The first three verses are apparently spoken by mortal sacrificers, who have installed the recovered Agni as Hotar and are pleased (vs. 3) with the resulting success of their sacrifice.
In verses 4–5 Agni responds, inviting both gods and men to take pleasure in his application to this ritual role. Verse 4 also contains one of the few R̥gvedic refer ences to the enmity between the gods (Devas) and the Asuras. Although this persis tent rivalry dominates middle Vedic mythology, it only begins, very tentatively, to appear in the late R̥gveda, to which period this hymn belongs.
The next three verses (6–8) are again the speech of human priests, addressed both to Agni and to fellow celebrants, urging them to carry on the ritual work. In verse 7 the sacrifice, as often, is metaphorically identified with a chariot, and the puzzling beginning of verse 8 may refer metaphorically to a river crossing, taking the sacrificers to a better state.
The most enigmatic verses of the hymn are the last three (9–11), in jagatī meter (as opposed to the prevalent, but not ubiquitous triṣṭubh). They begin with the god Tvaṣṭar, the “Fashioner” of the gods: he has fashioned drinking cups for the gods, and now sharpens a hatchet for Brahmaṇaspati to use. Since Brahmaṇaspati has a transparent name, “Lord of the Sacred Formulation,” he is almost surely going to use the hatchet to hew a sacred formulation, the mystical verbal embodiment of cosmic truth. In verse 10 the poets are urged to use the same types of tools, presumably to fashion the same things: sacred formulations. Or, in another com mon metaphor, to create “hidden tracks” (that is, mystical verbal compositions). Verse 11 may be an example of such a hidden track: it is certainly impenetrable enough, with riddling and paradoxical images that several millennia of study have not solved.

Geldner

Die Priester:

01 यमैच्छाम मनसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ ऽयम् आगा॑द्(=आजगाम)
य॒ज्ञस्य॑ वि॒द्वान् परु॑षश्(=अङ्गानां) चिकि॒त्वान् ।
स नो॑ यक्षद् दे॒वता॑ता॒([तौ] - यज्ञे) यजी॑या॒न्(=यष्टृतरः)
नि हि षत्स॒द्(=सीदतु) अन्त॑रः॒(=मध्यवर्ती) पूर्वो॑ अ॒स्मत्(तः) ॥१

02 अराधि होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरा॑धि॒(=असिद्ध्यत) होता॑ नि॒षदा॒(=निषदनेन) यजी॑यान्
अ॒भि प्रयां॑सि॒(=अन्नानि) सुधि॑तानि॒(=सुष्ठु निहितानि) हि ख्यत्(=ईक्षते)
यजा॑महै य॒ज्ञिया॒न् हन्त॑ दे॒वाँ
ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥२

03 साध्वीमकर्देववीतिं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒ध्वीम् अ॑कर्(=अकरोत्) दे॒व-वी॑तिं नो अ॒द्य
य॒ज्ञस्य॑ जि॒ह्वाम् (खे विषुव-स्थानम्) अ॑विदाम॒ (अयन-चलन-कारणेन) गुह्या॑म् ।
स आयु॒र्(=आयुष्यम् [वसानो]) आगा॑त् सुर॒भिर् वसा॑नो
भ॒द्राम् अ॑कर् दे॒वहू॑तिं नो अ॒द्य ॥३

04 तदद्य वाचः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तद॒द्य वा॒चः प्र॑थ॒मं म॑(ं)सीय॒(=उच्चारयामि)
येनासु॑राँ अ॒भि दे॒वा असा॑म(भवेम)
ऊर्जा॑द(=अन्नाद) उ॒त य॑ज्ञियासः॒ पञ्च॑
जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥४

05 पञ्च जना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(पञ्च जनाः = गन्धर्वा पितरो देवा असुरा रक्षांसि +इति क्वचित्।)

पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒
गो(=भू)जा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी नः॒ पार्थि॑वात् पा॒त्व् अंह॑सो॒
ऽन्तरि॑क्षं दि॒व्यात् पा॑त्व् अ॒स्मान् ॥५

06 तन्तुं तन्वन्रजसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तन्तुं॑ त॒न्वन् रज॑सो(=दिवः) भा॒नुम् अन्वि॑हि॒
ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।
(तेन खगोलं, विषुवस्थानञ्च साधु जानीहि!)
अ॒न्-उ॒ल्ब॒णं(=उत्कटम्) व॑यत॒ जोगु॑वा॒म्(=स्तोतॄणाम्) अपो॒(=कर्म)
मनु॑र् भव, ज॒नया॒ दैव्यं॒ जन॑म् ॥६

07 अक्षानहो नह्यतनोत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

(खगोल+)अ॒क्षा॒नहो॑(=अक्षेषु नह्यान्) नह्यतन(=नह्यत)+उ॒त सो॑म्या॒(=सोमार्हा)
(न्)इष्-कृ॑णुध्वं (अश्वबन्धनाय) रश॒ना आ+उ॒त पिं॑शत(=अलङ्कुरुत)
अ॒ष्टा-व॑न्धुरं(=सारथिनिस्थानम्) वहता॒भितो॒ रथं॒
येन॑ दे॒वासो॒ अन॑यन्न् अ॒भि प्रि॒यम् ॥७

08 अश्मन्वती रीयते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्म॑न्वती(=आकाशगङ्गा) रीयते॒(=याति) सं र॑भध्व॒म्(=त्वरध्वम्)
उत्ति॑ष्ठत॒ प्र त॑रता सखायः ।
अत्रा॑ (नद्यां) जहाम॒ ये अस॒न्न्(=अभवन्) अशे॑वाः(=असुखाः)
शि॒वान् व॒यम् उत्त॑रेमा॒भि वाजा॑न्(=अन्नानि) ॥८

09 त्वष्था माया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा॑ मा॒या वे॑द्(=वेत्ति) अ॒पसा॑म्(=शोभनकर्मवतां) अ॒पस्त॑मो॒
बिभ्र॒त् पात्रा॑(णि) देव॒पाना॑नि॒ शन्त॑मा ।
शिशी॑ते(=तीक्ष्णयति) नू॒नं प॑र॒शुं स्वा॑य॒सं
येन॑ वृ॒श्चाद् एत॑शो॒(=नानावर्णः/ प्रकाशमान्) ब्रह्म॑ण॒स्(=मन्त्र)पतिः॑ ॥९

10 सतो नूनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒(=तीक्ष्णी कुरुत)
वाशी॑भि॒र्(=अस्त्रैः) याभि॑र् अ॒मृता॑य॒(=सोमाय) तक्ष॑थ ।
वि॒द्वांसः॑ प॒दा गुह्या॑नि कर्तन॒(=कुरुत)
येन॑ दे॒वासो॑ अमृत॒त्वम् आ॑न॒शुः(=प्राप्ताः) ॥१०

11 गर्भे योषामदधुर्वत्समासन्यपीच्येन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

(यज्ञो हि खगोले दृश्यमानस्य ऋतस्यानुकरणम्।)

(खचक्रस्य) गर्भे॒ योषा॒म्(=कन्याराशिम्) अद॑धुर् (ख-)व॒त्सम् (खचक्रस्य) आ॒सनि(=आस्ये)
+अ॑पी॒च्ये॑न॒(=गुह्येन) मन॑सो॒त जि॒ह्वया॑ ।
(ऋभुगणः) वि॒श्वाहा॑(सर्वाहस्सु) सु॒मना॑(=स्तुतीः) यो॒ग्या(ः) अ॒भि
सि॑षा॒सनि॑र्(=सम्भजनशीलः) वनते(=यच्छति) का॒र इज् जिति॑म् ॥११