०४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

चतुर्थेऽनुवाकेऽष्टादश सूक्तानि । तत्र ‘ अच्छा मे’ इत्येकादशर्चं प्रथमं सूक्तम्। दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । पूर्ववदृषिदेवते । तथा चानुक्रान्तम्- अच्छा मे द्वित्रिष्टुबन्तम्’ इति । उक्थ्ये ब्राह्मणाच्छंसिनस्तृतीयसवन एतत्सूक्तम् । सूत्रितं च – ‘ अच्छा म इन्द्रं बृहस्पते युवमिन्द्रश्च वस्व इति याज्ये ’ ( आश्व. श्रौ. ६. १) इति । षष्ठेऽहन्यप्यस्यैतत्सूक्तम्। सूत्रितं च – ‘ अच्छा म इन्द्रमिति नित्यमैकाहिकम्’ ( आश्व. श्रौ. ८. ३) इति ॥

Jamison Brereton

43 (869)
Indra
Krṣ̥ ṇa Āṅgirasa
11 verses: jagatī, except triṣṭubh 10–11
This second of Kr̥ṣṇa Āṅgirasa’s three eleven-verse Indra hymns has very clear ties to the previous one, X.42. They share the last two verses (10–11), as well as lexicon and phraseology. Yet the two hymns are thematically distinct, and X.43 lacks the carefully balanced reciprocity of X.42. The focus here is on liquids—on nourishing streams of water (vss. 3, 6–8) as well as on soma (vss. 2, 4, 6–8)—and on finding the sun or the light (vss. 1, 4, 5, 8). These themes together evoke the triumphant progress of the Ārya, conquering rivers and finding sunlit space, which is mythically embodied in Indra’s release of the waters confined by Vr̥tra indirectly reflected in verse 8b. This recourse to the mythic model accounts for the references to Manu, the primal Ārya sacrificer (vss. 4, 8).
One can point to a nice index of the different uses even shared elements are put to in the two hymns X.42 and X.43: identical or almost identical phrases assign roles to exactly opposite personnel. Thus, the phrase “fix desire on someone” (√śri kā́mam locative) is found in both X.42.6b and X.43.2b; in the former Indra has fixed his desire on us, while in the latter I have fixed my desire on Indra. Similarly, in the elaborate gambling simile found almost identically in X.42.9abc and X.43.5ab it is the mortal who is the subject in X.42 and Indra in X.43.

01 अच्छा म - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓छा म इ᳓न्द्रम् मत᳓यः सुवर्वि᳓दः
सध्री᳓चीर् वि᳓श्वा उशती᳓र् अनूषत
प᳓रि ष्वजन्ते ज᳓नयो य᳓था प᳓तिम्
म᳓र्यं न᳓ शुन्ध्यु᳓म् मघ᳓वानम् ऊत᳓ये

02 न घा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ घा तुवद्रि᳓ग् अ᳓प वेति मे म᳓नस्
तुवे᳓ इ᳓त् का᳓मम् पुरुहूत शिश्रय
रा᳓जेव दस्म नि᳓ षदो᳓ ऽधि बर्हि᳓षि
अस्मि᳓न् सु᳓ सो᳓मे अवपा᳓नम् अस्तु ते

03 विषूवृदिन्द्रो अमतेरुत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विषूवृ᳓द् इ᳓न्द्रो अ᳓मतेर् उत᳓ क्षुधः᳓
स᳓ इ᳓द् रायो᳓ मघ᳓वा व᳓स्व ईशते
त᳓स्ये᳓द् इमे᳓ प्रवणे᳓ सप्त᳓ सि᳓न्धवो
व᳓यो वर्धन्ति वृषभ᳓स्य शुष्मि᳓णः

04 वयो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓यो न᳓ वृक्षं᳓ सुपलाश᳓म् आ᳓सदन्
सो᳓मास इ᳓न्द्रम् मन्दि᳓नश् चमूष᳓दः
प्रइ᳓षाम् अ᳓नीकं श᳓वसा द᳓विद्युतद्
विद᳓त् सु᳓वर् म᳓नवे ज्यो᳓तिर् आ᳓रियम्

05 कृतं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कृतं᳓ न᳓ श्वघ्नी᳓ वि᳓ चिनोति दे᳓वने
संव᳓र्गं य᳓न् मघ᳓वा सू᳓रियं ज᳓यत्
न᳓ त᳓त् ते अन्यो᳓ अ᳓नु वीरि᳓यं शकन्
न᳓ पुराणो᳓ मघवन् नो᳓त᳓ नू᳓तनः

06 विशंविशं मघवा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓शं-विशम् मघ᳓वा प᳓र्य् अशायत
ज᳓नानां धे᳓ना अवचा᳓कशद् वृ᳓षा
य᳓स्या᳓ह शक्रः᳓ स᳓वनेषु र᳓ण्यति
स᳓ तीव्रइः᳓ सो᳓मैः सहते पृतन्यतः᳓

07 आपो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓पो न᳓ सि᳓न्धुम् अभि᳓ य᳓त् सम᳓क्षरन्
सो᳓मास इ᳓न्द्रं कुलिया᳓ इव ह्रद᳓म्
व᳓र्धन्ति वि᳓प्रा म᳓हो अस्य सा᳓दने
य᳓वं न᳓ वृष्टि᳓र् दिविये᳓न दा᳓नुना

08 वृषा न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा न᳓ क्रुद्धः᳓ पतयद् र᳓जस्सु आ᳓
यो᳓ अर्य᳓पत्नीर् अ᳓कृणोद् इमा᳓ अपः᳓
स᳓ सुन्वते᳓ मघ᳓वा जीर᳓दानवे
अ᳓विन्दज् ज्यो᳓तिर् म᳓नवे हवि᳓ष्मते

09 उज्जायतां परशुर्ज्योतिषा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓ज् जायताम् परशु᳓र् ज्यो᳓तिषा सह᳓
भूया᳓ ऋत᳓स्य सुदु᳓घा पुराणव᳓त्
वि᳓ रोचताम् अरुषो᳓ भानु᳓ना शु᳓चिः
सु᳓वर् ण᳓ शुक्रं᳓ शुशुचीत स᳓त्पतिः

10 गोभिष्थरेमामतिं दुरेवाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...
१० गोभिष्टरेमामतिं दुरेवां ...{Loading}...

गो᳓भिष् टरेम अ᳓मतिं दुरे᳓वां
य᳓वेन क्षु᳓धम् पुरुहूत वि᳓श्वाम्
वयं᳓ रा᳓जभिः प्रथमा᳓ ध᳓नानि
अस्मा᳓केन वृज᳓नेना जयेम

11 बृहस्पतिर्नः परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...
११ बृहस्पतिर्नः परि ...{Loading}...