०३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अस्मिन्नः’ इति पञ्चर्चं नवमं सूक्तं जागतमैन्द्रम् । मुष्कविशिष्ट इन्द्राख्य ऋषिः । तथा चानुक्रान्तम्-’ अस्मिन्नः पञ्च मुष्कवानिन्द्रः’ इति । गतो विनियोगः । अपरे तु ताण्ड्यशाट्यायनका अस्य सूक्तस्य मुष्कवानिन्द्रो देवता लुश ऋषिरिति वर्णयन्ति ॥

Jamison Brereton

38 (864)
Indra
Indra Muṣkavant
5 verses: jagatī
The fanciful name of the poet in the Anukramaṇī (“Indra possessing testicles”) is extracted from the final pāda of the poem (5d); the hymn clearly belongs with the other compositions of Luśa (X.35–38). It is a martial hymn, calling on Indra to fight on our side in pitched battles, vanquishing our enemies and sharing the booty he acquires. The style is lively and at times slangy, especially in the final verse, with its surprise ending: depicted as all powerful in the rest of the hymn, Indra is revealed to be not entirely free, but in some unspecified thrall to Kutsa (otherwise a client of Indra’s in the R̥gveda), and the poet taunts Indra to break the bonds.

01 अस्मिन्न इन्द्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये॑ ।
यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत॑न्ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥

02 स नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स नः॑ क्षु॒मन्तं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमि॑न्द्र श्र॒वाय्य॑म् ।
स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥

03 यो नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति ।
अ॒स्माभि॑ष्टे सु॒षहाः॑ सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम सङ्ग॒मे ॥

04 यो दभ्रेभिर्हव्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।
तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ॥

05 स्ववृजं हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒वृजं॒ हि त्वाम॒हमि॑न्द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नम् ।
प्र मु॑ञ्चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥