०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अबुध्रम् ’ इति चतुर्दशर्चं षष्ठं सूक्तं धनाकपुत्रस्य लुशस्यार्षम् । इदमुत्तरं च वैश्वदेवम् । त्रयोदशीचतुर्दश्यौ त्रिष्टुभौ शिष्टा द्वादश जगत्यः । तथा चानुक्रान्तम् – अबुध्रं लुशो धानाको वैश्वदेवं तु द्वित्रिष्टुबन्तं तु ’ इति । गतः सूक्तविनियोगः । एकादशिनस्य वैश्वदेवस्य पशोर्वपायागस्यानुवाक्या ‘ विश्वे अद्य’ इत्येषा । सूत्रितं च — विश्वे अद्य मरुतो विश्व ऊत्या नो देवानामुप वेतु शंसः’ ( आश्व. श्रौ. ३. ७) इति ॥

Jamison Brereton

35 (861)
All Gods
Luśa Dhānāka
14 verses: jagatī, except triṣṭubh 13–14
This is primarily a morning hymn, calling especially on the gods associated with the early morning sacrifice for aid and protection: the Sun, the Dawn, Agni, Indra, the Aśvins, as well as Heaven and Earth. The ten interior verses (3–12) have a pāda length refrain dedicated to the kindled ritual fire, and the activities of Dawn occupy much of the hymn (esp. vss. 3–6). The hymn opens out toward its end, with special focus on the Ādityas (vss. 9, 11–12), but the later prominence of the Ādityas has been prepared by mention of “blamelessness” in earlier verses (2–3) and by the “proclamation of truth” in verse 8. This truth, formulated in 8c, is simply that “the Sun, as spy,” rises every day, but we know from elsewhere in the R̥gveda (nearby X.37 belonging to the same poetic group [see discussion there], as well as, e.g., VII.62.2, VII.63.1) that the Sun is the eye of the Ādityas, especially Mitra and Varuṇa, who attests to the innocence or guilt of the men whom he sees as he rises. Thus this brief truth formulation encapsulates our knowledge that our place in the moral order is mediated through the cosmic order of the daily rhythm of sunrise.

01 अबुध्रमु त्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर॑न्त उ॒षसो॒ व्यु॑ष्टिषु ।
म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥

02 दिवस्पृथिव्योरव आ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः ।
अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ॥

03 द्यावा नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ ।
उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

04 इयं न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु ।
आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

05 प्र याः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर॑न्तीरु॒षसो॒ व्यु॑ष्टिषु ।
भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

06 अनमीवा उषस - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् ।
आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

07 श्रेष्टं नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ ।
रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

08 पिपर्तु मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि ।
विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्यः॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

09 अद्वेषो अद्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्वे॒षो अ॒द्य ब॒र्हिषः॒ स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे ।
आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

10 आ नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् ।
इन्द्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

11 त आदित्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः ।
बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

12 तन्नो देवा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् ।
पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

13 विश्वे अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥

14 यं देवासोऽवथ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ ।
यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥