०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘वने न वा ’ इत्यष्टर्चं त्रयोदशं सूक्तं वसुक्रस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च— वने नाष्टौ’ इति । चतुर्थेऽहनि स्तोमवृद्धौ ब्राह्मणाच्छंसिन एतत्सूक्तमावापार्थम् । सूत्रितं च–’ स्तोमे वर्धमाने को अद्य नर्यो वने न वा यः ’ ( आश्व. श्रौ. ७. १२) इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च— प्र वो महे मन्दमानायान्धस इति निविद्धानं वने न वा यो न्यधायि चाकन्’ (ऐ. आ. ५, ३, १) इति ॥

Jamison Brereton

29 (855)
Indra
Vasukra Aindra
8 verses: triṣṭubh
Shorter than Vasukra’s other two hymns, but no less daunting in the intricacy of its expression, especially in verse 1, which displays phonological, morphologi cal, and syntactic tricks too numerous and too dense to discuss in detail here. (See Jamison [forthcoming c].) Suffice it to say that the verse manages to refer, by indirection and implication, to the five most important gods at the dawn rit ual: Agni, Indra, Vāyu, and the Aśvins, though only Indra is named. (Dawn is the sole important divinity absent, but she appears in the first pāda of the next verse.) Besides the common R̥gvedic habit of employing words applicable to two or more referents, the verse shows in embryo a device prized in later kāvya: that of allowing a single phonological sequence to be read in two of more different ways by means of variant word divisions. Add to this an unprecedented syntactic construction, which is also a syntactic pun, and dizziness ensues for the hearer/ reader.
The structure and thematic contents of the hymn are less clear than in X.27 and 28, however. After the first two extremely opaque verses, which appear to treat the dawn ritual and the divine conjunction of Indra and Agni (and probably of the two Aśvins), the poet turns his hopes and attention to attracting Indra to show himself at the sacrifice, to produce an epiphany (see esp. vs. 4), through properly performed offerings. There are a number of obscurities in these verses as well, especially verse 5, and the lack of a perceptible structure hampers our efforts to clarify them. Much remains to be excavated from this rich poetic mine.

01 वने न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।
यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥

02 प्र ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् ।
अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥

03 कस्ते मद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।
कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥

04 कदु द्युम्नमिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।
मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥

05 प्रेरय सूरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।
गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥

06 मात्रे नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।
वरा॑य ते घृ॒तव॑न्तः सु॒तासः॒ स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥

07 आ मध्वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।
स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥

08 व्यानळिन्द्रः पृतनाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्या॑न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः ।
आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥