०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘भद्रम्’ इत्येकादशर्चं नवमं सूक्तम् । तुह्यादिपरिभाषयेदमप्यास्तारपाङ्क्तम् । सोमदेवताकम् । ‘ऋषिश्चान्यस्मात्’ इति परिभाषया प्राजापत्य ऐन्द्रो वा विमदो वा वासुक्रो वसुकृद्वर्षिः। तथा चानुक्रान्तं – भद्रमेकादश सौम्यम्’ इति । गतो विनियोगः ॥

Jamison Brereton

25 (851)
Soma
Vimada Aindra or Vimada Prājāpatya, or Vasukrt V̥ āsukra
11 verses: āstārapaṅkti
The only Soma hymn in the Xth Maṇḍala, this hymn, like the others dedicated to Soma outside the IXth Maṇḍala, lacks reference to the ritual preparation of the soma drink, the theme that dominates the IXth Maṇḍala. In fact, there is almost no acknowledgement that soma is a ritual substance at all: just the phrase “the fellow
ship of the stalk” in verse 1, the identification of Soma as máda “exhilarating” in verse 10, and the refrain beginning “in… exhilaration” (ví…máde), itself a pun on the name of the poet Vimada (see introduction to X.21).
The Soma of this hymn is predominately a protector, benevolently forgiving childish transgressions on our part (vs. 3), watching over our possessions and our selves (vss. 6–7), and guarding us from external threats (vss. 3, 7–10), as well as helping us cultivate our best qualities (vss. 1, 4). This Soma also presides over the distribution of desirable things, probably in the form of the priestly gift or dakṣiṇā. This aspect of Soma is first hinted at in verse 2, developed in verse 5, and trium phantly proclaimed in the final verse, 11.
The hymn contains some curious turns of phrase and slanted imagery, and so the mention of the great Ist Maṇḍala poet Kakṣīvant in verse 10 is not

altogether surprising. It is unclear whether the poet of this hymn is simply claim ing Kakṣīvant’s mantle or whether there is a family connection or even identity with Kakṣīvant.
The least clear part of the hymn is the second part of the final verse (11), where it is claimed that Soma will help the blind and the halt “for the seven.” Soma’s aid to the disabled is expressed in similar terms in VIII.79.2, another Soma hymn found outside of IX, but the identity of “the seven” in our verse is disputed, and the poet seems to have wanted to leave it open.

01 भद्रं नो - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् ।
अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥

02 हृदिस्पृशस्त आसते - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु ।
अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥

03 उत व्रतानि - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ ।
अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥

04 समु प्र - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

समु॒ प्र य॑न्ति धी॒तयः॒ सर्गा॑सोऽव॒ताँ इ॑व ।
क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥

05 तव त्ये - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे ।
गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥

06 पशुं नः - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् ।
स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥

07 त्वं नः - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ सोम वि॒श्वतो॑ गो॒पा अदा॑भ्यो भव ।
सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो॑ दुः॒शंस॑ ईशता॒ विव॑क्षसे ॥

08 त्वं नः - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि ।
क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ॥

09 त्वं नो - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा॑ ।
यत्सीं॒ हव॑न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा॑तौ॒ विव॑क्षसे ॥

10 अयं घ - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः ।
अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥

11 अयं विप्राय - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं विप्रा॑य दा॒शुषे॒ वाजाँ॑ इयर्ति॒ गोम॑तः ।
अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ॥