०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आग्निं न’ इत्यष्टर्चं पञ्चमं सूक्तमास्तारपङ्क्तिच्छन्दस्कम् । आद्यौ गायत्रौ पादौ ततो द्वौ जागतौ सास्तारपङ्क्तिः । ऋषिदेवते पूर्ववत् । तथा चानुक्रान्तम्—-’आग्निं नाष्टावास्तारपाङ्क्तम्’ इति । पृष्ठ्यस्य चतुर्थेऽहनि ‘आग्निं न स्ववृक्तिभिरित्याज्यम्’ (आश्व. श्रौ, ७. ११) इति । महाव्रत आग्निमारुते यावतीष्वृक्ष्विळान्दं साम स्तुवीरन् तदानीमादितस्तावत्य ऋचोऽनुरूपार्थाः । सूत्रितं च-’यदीळान्दं भूयसीषु चेत् स्तुवीरन्नाग्निं न स्ववृक्तिभिरिति तावतीनुरूपः’ (ऐ. आ. ५. ३. २) इति ॥

Jamison Brereton

21 (848)
Agni
Vimada Aindra or Vimada Prājāpatya, or Vasukrt V̥ āsukra
8 verses: āstārapaṅkti
This hymn is notable for two related formal features, its meter and its refrain. The meter āstārapaṅkti (8 8 / 8 4 8 4) is limited to this group of hymns attributed to Vimada, providing the meter for the two hymns X.21 and X.25 and the first half (vss. 1–3) of X.24. (The Anukramaṇī identifies the meter of the single verse X.170.41404 X.21
as āstārapaṅkti, but the characteristic 8 4 8 4 sequence must be read as 12 12 there.) In all the Vimada occurrences the two four-syllable pādas form a grammatically unified refrain (the same refrain in all three hymns), interrupted by an eight-syllable pāda semantically and syntactically integrated into the rest of the verse: ví vo máde
x x x x x x x x vívakṣase “In my exhilaration I wish to acclaim you (gods).” The first four-syllable pāda of the refrain is also a pun on the poet’s name: ví vo máde, literally “in exhilaration you…,” but also “Vi…mada” (itself interrupted by the enclitic pronoun vaḥ). Although the effect is striking and insistent, it is also impos
sible to render in translation, and so the refrain has been unified and placed at the end of the verse. To illustrate the difficulties of a literal translation, we will give a rendering of the first verse in this hymn in that style:
As if with (hymns) with their own twists, we choose you, Agni, as Hotar for our sacrifice whose ritual grass has been strewn—in exhilaration you (gods)—
(we choose you,) sharp and pure-flamed—I wish to acclaim.
The formal novelty of the hymn is not matched by its content, which is simply a typical celebration of Agni’s installation as Hotar at his kindling, along with wishes for his gifts of wealth.

01 आग्निं न - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।
य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥

02 त्वामु ते - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः ।
वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥

03 त्वे धर्माण - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व ।
कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥

04 यमग्ने मन्यसे - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।
तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥

05 अग्निर्जातो अथर्वणा - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।
भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥

06 त्वां यज्ञेष्वीळतेऽग्ने - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।
त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥

07 त्वां यज्ञेष्वृत्विजम् - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।
घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥

08 अग्ने शुक्रेण - आस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।
अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥