०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

उदीरताम्’ इति चतुर्दशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रम्यते-‘उदीरतां षळूना शङ्खः पित्र्यं जगत्येकादशी ’ इति । ’ यामायनाः परे पञ्च’ (अनु.) इति वचनाद्यमपुत्रः शङ्खाख्य ऋषिः । ‘अग्निष्वात्ताः’ इत्येषा जगती शिष्टास्त्रिष्टुभः । पितरो देवता । गतः सूक्तविनियोगः । अष्टकायाम् ‘उदीरतामवरे’ इत्याद्या अष्टावृचो होमार्थाः । सूत्रितं च – ‘उदीरतामवर उत्परास इत्यष्टाभिर्हुत्वा’ ( आश्व. गृ. २. ४. ६) इति । महापितृयज्ञे पितरः सोमवन्तः’ इत्यस्यानुवाक्या ‘उदीरताम् । इत्येषा । सूत्रितं च -‘पितरोऽग्निष्वात्ता यम उदीरतामवर उत्परासः’ (आश्व. श्रौ. २. १९) इति । आग्निमारुतेऽप्येषा धाय्या । सूत्रितं च- ‘मातली कव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परासः’ (आ. श्रौ. ५. २० ) इति ॥

Jamison Brereton

15 (841)
Pitars
Śaṅkha Yāmāyana
14 verses: triṣṭubh, except jagatī 11
This hymn is simply an expansion on the invitation in the last hymn (X.14.4–6) to the forefathers to come to our sacrifice. They are repeatedly urged to sit on the ritual grass, to partake of the offerings, including soma, and to provide us with material and spiritual benefits in return. The language is quite straightforward, with very few verbal tricks. Only in verse 3 do we encounter a turn of phrase that invites our inquiry: in the first half of the verse “I” find not only the forefathers on the ritual ground but also “the grandson/child” (nápāt) and the “stride of Viṣṇu.” The “grandson” may be a reference to Agni, often called “child of strength” (ū́rjo nápāt) and also frequently identified with the “Child of the Waters” (Apām Napāt), but it may also and simultaneously refer to the various descendants of the returning forefathers, descendants who would be present at the ritual and serving at it. As for Viṣṇu’s wide stride, most commentators take this as the highest heaven, that is, the last of Viṣṇu’s three strides. But it is hard to understand how this would be found “here”; we think rather that it refers to Viṣṇu’s first stride, which measures out the earth, and in this case that it is a specific reference to the delineated sacrificial space.
Toward the end of the hymn, the god Agni becomes prominent (vss. 9–14) and his special relationship with the forefathers—as their cremation fire—is alluded to (esp. vss. 11, 14).

010-019 ...{Loading}...
Jamison Brereton

The next ten hymns (X.10–19) form a Yama cycle, though the subject matter found in the individual hymns is quite various. Yama, the son of Vivasvant, is king of the land of the dead because he was the first mortal to die. Yet he was apparently born immortal (see esp. I.83.5) and chose to become mortal, subject to death, “for the sake of the gods…and for the sake of offspring” (X.13.4). The opening hymn in the cycle, the dialogue of Yama and his twin sister Yamī, on the fraught topic of embarking on incestuous sex in order to produce offspring, addresses Yama’s change of status and his choice, but in a deliberately oblique and misleading fashion, as Yama spurns the sexual advances of his sister, and at the end of their bitter argument there seems little likelihood of children. The last six hymns in this cycle (X.14–19) are collectively known as funeral hymns. The first, X.14, is devoted especially to Yama in his role as king of the realm of the dead, while the others, especially 15–18, concern various aspects of death and the treatment of the dead—for example, the forefathers who preceded us to Yama’s realm in X.15, the cremation fire in X.16, the funeral itself in X.

The intermediate hymns, X.11–13, have less superficially clear connections to the Yama saga, but both X.12 (vss. 6–7) and X.13 (vss. 4–5) make important comments on Yama and on Yama’s choice.

There is also an underlying unifying theme, that of duality and twinned-ness: the absolute disjunction between and the ultimate complementarity and unity of the mortal and the immortal, life and death, men and gods, men and women, heaven and earth, sacred and profane. It is appropriate that the cycle should begin with the dialogue between the primal twins, Yama and Yamī, whose very names mean “twin” and who bridge the gap between mortal and immortal.

01 उदीरतामवर उत्परास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥

02 इदं पितृभ्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥

03 आहं पितछर्’थ६श्न्त्सुविदत्राँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥

04 बर्हिषदः पितर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥

05 उपहूताः पितरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥

06 आच्या जानु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।
मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥

07 आसीनासो अरुणीनामुपस्थे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥

08 ये नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥

09 ये तातृषुर्देवत्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥

10 ये सत्यासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।
आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥

11 अग्निष्वात्ताः पितर - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

12 त्वमग्न ईळितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

13 ये चेह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥

14 ये अग्निदग्धा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥