००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र ते’ इति सप्तर्चं चतुर्थं सूक्तम् । ऋष्यायाः पूर्ववत् । ‘प्र ते’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

4 (830)
Agni
Trita Āptya
7 verses: triṣṭubh
The usual high points of the birth and growth of Agni are covered in this hymn. What gives the hymn its character are the concentrated and somewhat unusual images that are studded through it. This is already evident in verse 1, where Agni (who is fire, after all) is compared to “the first drink in a wasteland”; presumably the point of comparison is that both are eagerly desired and it is not certain they will appear. A series of similes involving domestic animals follow in verses 2–3, while verses 4–6 concern the firewood that covers the nascent fire and that it begins to consume. The most elaborate and surprising image is found in verse 6, where the two arms of the priest who is tending the fire are compared to two thieves entering the woods, risking their lives. “Going into the woods” must refer to the manipula tion of the firewood; the “risk” must be that of being burned. But why “thieves”? Most commentators think that the thieves are entering the wood to attack travel
ers and tie them up with cords—the ten cords compared to the priest’s ten fingers. Perhaps, but the image is the more resonant for not being entirely transparent.

01 प्र ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।
धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥

02 यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ ।
दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥

03 शिशुं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।
धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥

04 मूरा अमूर - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से ।
शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥

05 कूचिज्जायते सनयासु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।
अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ताः॑ ॥

06 तनूत्यजेव तस्करा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् ।
इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः॑ ॥

07 ब्रह्म च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥