१०१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

विज्ञातवेदगाम्भीर्यस्तुर्यं व्याख्याय सप्तमे।

सायणार्यस्ततोऽध्यायं पञ्चमं व्याचिकीर्षति ॥

तत्र ‘ पुरोजिती वः’ इति षोडशर्चमनुवाकापेक्षया पञ्चमं सूक्तम् । आद्यस्य तृचस्य श्यावाश्वपुत्रोऽन्धीगुर्नामर्षिः। द्वितीयस्य नहुषस्य राज्ञः पुत्रो ययातिर्नाम । तृतीयस्य मनोः पुत्रो नहुषो नाम राजर्षिः । चतुर्थस्य संवरणाख्यस्य राज्ञः पुत्रो मनुः । एवं द्वादश गताः । शिष्टस्य चतुर्ऋचस्य वाचः पुत्रो वैश्वामित्रो वा प्रजापतिर्ऋषिः । द्वितीयतृतीये गायत्र्यौ शिष्टाश्चतुर्दशानुष्टुभः । तथा चानुक्रम्यते’ पुरोजिती षोळश श्यावाश्विरन्धीगुर्ययातिर्नाहुषो नहुषो मानवो मनुः सांवरण इति तृचाः शेषे प्रजापतिरुपाद्ये गायत्र्यौ’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

101 (813)
Soma Pavamāna
Andhīgu Śyāvāśvi (1–3), Yayāti Nāhuṣa (4–6), Nahuṣa Mānava (7–9), Manu Sāṃvaraṇa (10–12), Prajāpati (13–16)
16 verses: anuṣṭubh, except gāyatrī 2–3, arranged in trcas ̥
In order to conform to the pattern of arrangement, this last hymn in the anuṣṭubh group must actually have consisted originally of five three-verse hymns, with a single verse (16) appended, as was already pointed out by Oldenberg (1888: 201). There is, however, some interconnection among the tr̥cas that points to a sense of cohesion. In particular, the first and last tr̥cas (vss. 1–3 and 13–15) are linked by the striking image in their first verses (1, 13) of a sacrifice-defiling dog drawn to the sound of the soma being pressed, a dog that must be driven away. Verse 13 also contains a brief and enigmatic allusion to a myth also enigmatically mentioned to in X.171.2.
Most of the rest of the hymn contains standard material: the details of prepara tion of the drink and its journey across the filter to mix with the milk, as well as its relationship to the gods, especially Indra. There is some internal unity visible in the individual tr̥cas, but it is not pronounced.

Jamison Brereton Notes

On the division of this hymn into tṛcas and the structure of the hymn in general see published introduction. The Anukramaṇī assigns each tṛca to a different poet, in roughly reverse (conceptual) chronological order. The last tṛca plus appended vs., vss. 13-16, is credited to Prajāpati, the Middle Vedic creator god, with no patronymic. The poet of the 2nd to last tṛca, vss. 10-12, is given as Manu Sāṃvaraṇa. This poet is in fact referred to, with the patryonymic Sāṃvaraṇi, in the first Vālakhilya hymn, VIII.51.1 yáthā mánau sāṃvaraṇau, sómam indrā́pibaḥ sutám “Just as at Manu Sāṃvaraṇi’s you drank pressed soma, Indra …” But even if the reference is just to a revered ancient poet, the name Manu, as the ur-man and ursacrificer, resonates in the context of Prajāpati. Moreover, there’s a missing step: the Anukr. attributes V.33-34 to one Saṃvaraṇa Prājāpatya, who would be the gapped generational link between Prajāpati and Manu Sāṃvaraṇa (/i). The names of the next two poets display the proper generational relationship: the third tṛca from the end (vss. 7-9) is by Nahuṣa Mānava, with his patronymic from Manu; the fourth tṛca from the end (vss. 4-6) by Yayāti Nāhuṣa, again taking his patronymic from the next poet in order. The first tṛca (vss. 1-3) does not participate in this generational chain; it is attributed to Andhīgu Śyāvāśvi, a patronymic that links him to the skilled poet of the Marut hymns of V (52-61), Śyāvāśva Ātreya (for further on this attribution see comm. ad vs. 1 below). Leaving Andhīgu aside, it seems that the Anukr. takes the hymn from a presumably contemporary poet Yayāti back through the ages (and 4-5 generations) to the primal god Prajāpati, whose primacy is signaled by his lack of patronymic.

098-101 ...{Loading}...

Jamison Brereton Notes

Hymns predominantly in Anuṣṭubh

01 पुरोजिती वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रोऽजि॑ती (=जयस्य) वो॒ अन्ध॑सः (=अदनीयस्य सोमस्य) सु॒ताय॑ मादयि॒त्नवे॑ ।
अप॒ श्वानं॑ श्नथिष्टन॒ (=बाधयध्वम्) सखा॑यो दीर्घजि॒ह्व्य॑म् १

02 यो धारया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो धार॑या पाव॒कया॑ परिप्र॒स्यन्द॑ते सु॒तः ।
इन्दु॒रश्वो॒ न कृत्व्यः॑ ॥

03 तं दुरोषमभी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं दु॒रोष॑म् (=दुर्दहं) अ॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या ।
य॒ज्ञं हि॑न्व॒न्त्य् (=प्रेरयन्ति) अद्रि॑भिः (=अश्मभिः)(यज्ञाय सन्त्वद्रय इति साम्नि।)

04 सुतासो मधुमत्तमाः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑ ।
प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदाः॑ ॥

05 इन्दुरिन्द्राय पवत - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।
वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥

06 सहस्रधारः पवते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः ।
सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥

07 अयं पूषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति ।
पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥

08 समु प्रिया - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः ।
सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इन्द॑वः ॥

09 यओजिष्टस्तमा भर - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्य॑म् ।
यः पञ्च॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥

10 सोमाः पवन्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोमाः॑ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।
मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥

11 सुष्वाणासो व्यद्रिभिश्चिताना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि ।
इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥

12 एते पूता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।
सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥

13 प्र सुन्वानस्यान्धसो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।
अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥

14 आ जामिरत्के - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ ।
सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सद॑म् ॥

15 स वीरो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी ।
हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सद॑म् ॥

16 अव्यो वारेभिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।
कनि॑क्रद॒द्वृषा॒ हरि॒रिन्द्र॑स्या॒भ्ये॑ति निष्कृ॒तम् ॥