०९३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“ साकमुक्षः’ इति पञ्चर्चमष्टमं सूक्तं गौतमस्य नोधस आर्षम् । पूर्ववच्छन्दोदेवते । तथा चानुक्रम्यते- साकमुक्षः पञ्च नोधाः’ इति । गतो विनियोगः ॥

Jamison Brereton

93 (805)
Soma Pavamāna
Nodhas Gautama
5 verses: triṣṭubh
Attributed to Nodhas Gautama, the poet of I.58–64, this hymn ends with the clan refrain found in most of those Ist Maṇḍala hymns, although it does not display the virtuosity characteristic of those compositions. The first three verses concern the journey of the soma to the vessels and the mixing with water and with milk. The last two (4–5) are requests for bounties.

Jamison Brereton Notes

This hymn is attributed to Nodhas Gautama, the skillful poet of I.58-64. This hymn does not particularly display his verbal agility, but its last pāda (5d) is his refrain, found in I.58.9, etc.

087-097 ...{Loading}...

Jamison Brereton Notes

The section containing Triṣṭubh hymns

01 साकमुक्षो मर्जयन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।
हरिः॒ पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥

02 सं मातृभिर्न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सं मा॒तृभि॒र्न शिशु॑र्वावशा॒नो वृषा॑ दधन्वे पुरु॒वारो॑ अ॒द्भिः ।
मर्यो॒ न योषा॑म॒भि नि॑ष्कृ॒तं यन्त्सं ग॑च्छते क॒लश॑ उ॒स्रिया॑भिः ॥

03 उत प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इन्दु॒र्धारा॑भिः सचते सुमे॒धाः ।
मू॒र्धानं॒ गावः॒ पय॑सा च॒मूष्व॒भि श्री॑णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥

04 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ दे॒वेभिः॑ पवमान र॒देन्दो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।
र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नाम् ॥

05 नू नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् ।
प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायुः॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥