०८६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अथ पञ्चमेऽनुवाक एकादश सूक्तानि । तत्र प्र ते ’ इत्यष्टाचत्वारिंशदृचं प्रथमं सूक्तम् ।। प्रथमदशर्चस्य आकृष्टा’ इति माषा इति च द्विनामान ऋषिगणा द्रष्टारः । द्वितीयस्य दशर्चस्य सिकता इति नीवावरी इति द्विनामान ऋषिगणाः । तृतीयस्य दशर्चस्य पृश्नय इत्यजा इति च नामद्वयोपेता ऋषिगणाः । अदृष्टार्थमेषां द्विनामत्वमवगन्तव्यम् । चतुर्थस्य दशर्चस्य आकृष्टा माषा इत्यादिद्विनामानस्त्रयो गणा द्रष्टारः । एवं चत्वारिंशद्गताः । अथ पञ्चानां भौमोऽत्रिर्ऋषिः । ततस्तिसृणां गृत्समदः । जगती छन्दः । पवमानः सोमो देवता । तथा चानुक्रान्तं—-’ प्र तेऽष्टाचत्वारिंशदृषिगणा दशर्चा आकृष्टा माषाः प्रथमे सिकता निवावरी द्वितीये पृश्नयोऽजास्तृतीये त्रयश्चतुर्थेऽत्रिः पञ्चान्त्यास्तिस्रो गृत्समदः’ इति । गतो विनियोगः ॥

Jamison Brereton

86 (798)
Soma Pavamāna
Akrṣṭā ̥ s, the Māṣā seer-group (1–10); Siktatās, the Nivāvarī seer-group (11–20); Prś̥ nis, the Ajā seer-group (21–30); Atris (31–40); Atri Bhauma (41–45); Grtsam ̥ ada (46–48) 48 verses: jagatī, arranged in trcas ̥
As noted in the introduction to IX.85, this last hymn of the jagatī group, one of the longest in the R̥gveda, can actually be easily divided into smaller hymns, in this case into sixteen sets of tr̥cas, and can thus be made to conform to the patterns of hymn arrangement. The resulting triadic groupings do not at all match the divisions in the Anukramaṇī reproduced above. The degree of internal cohesion between tr̥cas varies considerably: some show no obvious signs of unity, while others (e.g., vss. 28–30) are stylistically unified. There is also some chaining across tr̥ca boundar
ies; for example, verse 4, which begins the second tr̥ca, is strictly parallel to verses 1 and 2 (especially the former). Such chaining is not an argument against the tr̥ca division, as perceived similarities between particular tr̥cas might have dictated the arrangement of originally separate hymns. The last tr̥ca (vss. 46–48), attributed to Gr̥tsamada, ends with the Gr̥tsamada clan refrain of Maṇḍala II.
That said, the impression this sprawling collection gives is of an agglomeration of soma-hymn clichés, many of which are repeated with little or no variation at irregular intervals throughout the “hymn.”

Jamison Brereton Notes

As noted above, an assemblage consisting of 16 three-vs. units, attributed to a variety of poets and poetic groups and showing no particular unity of structure or special poetic merit. However, there is often patterned repetition both between tṛcas and within them.

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

85-86 ...{Loading}...

Jamison Brereton Notes

On the structure of the last two hymns of the Jagatī group, see the published

introductions to IX.85 and 86. In brief, after a series of hymns of 5 vss. (IX.75-84), these last two have 12 vss. and 48 vss. respectively. However, they are clearly composites: IX.85 consists of three groups of four vss. apiece, IX.86 of 16 tṛcas. The standard principles of hymn arrangement can thus be restored.

01 प्र त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त॑ आ॒शवः॑ पवमान धी॒जवो॒ मदा॑ अर्षन्ति रघु॒जा इ॑व॒ त्मना॑ ।
दि॒व्याः सु॑प॒र्णा मधु॑मन्त॒ इन्द॑वो म॒दिन्त॑मासः॒ परि॒ कोश॑मासते ॥

02 प्र ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् ।
धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मयः॑ ॥

03 अत्यो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरम् ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इ॑न्द्रि॒याय॒ धाय॑से ॥

04 प्र त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि ।
प्रान्तरृष॑यः॒ स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्त्यृ॑षिषाण वे॒धसः॑ ॥

05 विश्वा धामानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒ पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥

06 उभयतः पवमानस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भ॒यतः॒ पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तवः॑ ।
यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरिः॒ सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥

07 यज्ञस्य केतुः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् ।
स॒हस्र॑धारः॒ परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥

08 राजा समुद्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः ।
अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥

09 दिवो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः ।
इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोमः॑ पुना॒नः क॒लशे॑षु सीदति ॥

10 ज्योतिर्यज्ञस्य पवते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः ।
दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रसः॑ ॥

11 अभिक्रन्दन्कलशं वाज्यर्षति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः ।
हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भिः॒ सिन्धु॑भि॒र्वृषा॑ ॥

12 अग्रे सिन्धूनाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति ।
अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑ ॥

13 अयं मतवाञ्छकुनो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ ।
तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥

14 द्रापिं वसानो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः ।
स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥

15 सो अस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे ।
प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यतः॑ ॥

16 प्रो अयासीदिन्दुरिन्द्रस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रो अ॑यासी॒दिन्दु॒रिन्द्र॑स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि॑नाति सं॒गिर॑म् ।
मर्य॑ इव युव॒तिभिः॒ सम॑र्षति॒ सोमः॑ क॒लशे॑ श॒तया॑म्ना प॒था ॥

17 प्र वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वो॒ धियो॑ मन्द्र॒युवो॑ विप॒न्युवः॑ पन॒स्युवः॑ सं॒वस॑नेष्वक्रमुः ।
सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नवः॒ पय॑सेमशिश्रयुः ॥

18 आ नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॑ सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो अ॒स्रिध॑म् ।
या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॑म् ॥

19 वृषा मतीनाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्नः॑ प्रतरी॒तोषसो॑ दि॒वः ।
क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभिः॑ ॥

20 मनीषिभिः पवते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

म॒नी॒षिभिः॑ पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् ।
त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥

21 अयं पुनान - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् ।
अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥

22 पवस्व सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ ।
सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥

23 अद्रिभिः सुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् ।
त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥

24 त्वां सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यवः॑ ।
त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभिः॒ परि॑ष्कृतम् ॥

25 अव्ये पुनानम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नवः॑ ।
अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥

26 इन्दुः पुनानो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दुः॑ पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे ।
गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥

27 असश्चतः शतधारा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स॒श्चतः॑ श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युवः॑ ।
क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥

28 तवेमाः प्रजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि ।
अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥

29 त्वं समुद्रो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि ।
त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्यः॑ ॥

30 त्वं पवित्रे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्यः॑ सोम पवमान पूयसे ।
त्वामु॒शिजः॑ प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥

31 प्र रेभ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र रे॒भ ए॒त्यति॒ वार॑म॒व्ययं॒ वृषा॒ वने॒ष्वव॑ चक्रद॒द्धरिः॑ ।
सं धी॒तयो॑ वावशा॒ना अ॑नूषत॒ शिशुं॑ रिहन्ति म॒तयः॒ पनि॑प्नतम् ॥

32 स सूर्यस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स सूर्य॑स्य र॒श्मिभिः॒ परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे ।
नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसीः॒ पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥

33 राजा सिन्धूनाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभिः॒ कनि॑क्रदत् ।
स॒हस्र॑धारः॒ परि॑ षिच्यते॒ हरिः॑ पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥

34 पवमान मह्यर्णो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या ।
गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥

35 इषमूर्जं पवमानाभ्यर्षसि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि ।
इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मदः॑ सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ॥

36 सप्त स्वसारो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्त स्वसा॑रो अ॒भि मा॒तरः॒ शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् ।
अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥

37 ईशान इमा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रितः॑ सुप॒र्ण्यः॑ ।
तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टयः॑ ॥

38 त्वं नृचक्षा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नृ॒चक्षा॑ असि सोम वि॒श्वतः॒ पव॑मान वृषभ॒ ता वि धा॑वसि ।
स नः॑ पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥

39 गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः ।
त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥

40 उन्मध्व ऊर्मिर्वनना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते ।
राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥

41 स भन्दना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स भ॒न्दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वाः॑ सु॒भरा॒ अह॑र्दिवि ।
ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ॑न्द॒विन्द्र॑म॒स्मभ्यं॑ याचतात् ॥

42 सो अग्रे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मदः॒ प्र चेत॑सा चेतयते॒ अनु॒ द्युभिः॑ ।
द्वा जना॑ या॒तय॑न्न॒न्तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥

43 अञ्जते व्यञ्जते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते ।
सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥

44 विपश्चिते पवमानाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो॑ अर्षति ।
अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरिः॑ ॥

45 अग्रेगो राजाप्यस्तविष्यते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः ।
हरि॑र्घृ॒तस्नुः॑ सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्यः॑ ॥

46 असर्जि स्कम्भो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मदः॒ परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति ।
अं॒शुं रि॑हन्ति म॒तयः॒ पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥

47 प्र ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्यः॑ पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः ।
यद्गोभि॑रिन्दो च॒म्वोः॑ सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥

48 पवस्व सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् ।
ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥