०८१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सोमस्य’ इति पञ्चर्चं चतुर्दशं सूक्तम् । ऋषिदेवते पूर्ववत् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । ‘प्र सोमस्य’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

81 (793)
Soma Pavamāna
Vasu Bhāradvāja
5 verses: jagatī, except triṣṭubh 5
Attributed to the same poet as the preceding hymn (IX.80), this hymn concerns itself even more strongly with Soma’s connection with the gods, devoting the final two verses of a five-verse hymn to a litany of gods invited to the soma sacrifice. The preceding verse contains two occurrences of the word vásu “good (one),” which is also the name of the poet. Soma’s task of mediating between the world of gods and men is treated in verse 2, anticipating the appeal for his help to the poet in verse 3 and the invitation to the gods in verses 4–5.

Jamison Brereton Notes

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 प्र सोमस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सोम॑स्य॒ पव॑मानस्यो॒र्मय॒ इन्द्र॑स्य यन्ति ज॒ठरं॑ सु॒पेश॑सः ।
द॒ध्ना यदी॒मुन्नी॑ता य॒शसा॒ गवां॑ दा॒नाय॒ शूर॑मु॒दम॑न्दिषुः सु॒ताः ॥

02 अच्छा हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॒ हि सोमः॑ क॒लशाँ॒ असि॑ष्यद॒दत्यो॒ न वोळ्हा॑ र॒घुव॑र्तनि॒र्वृषा॑ ।
अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥

03 आ नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॑ सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः ।
शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥

04 आ नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नः॑ पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः ।
बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥

05 उभे द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भे द्यावा॑पृथि॒वी वि॑श्वमि॒न्वे अ॑र्य॒मा दे॒वो अदि॑तिर्विधा॒ता ।
भगो॒ नृशंस॑ उ॒र्व१॒॑न्तरि॑क्षं॒ विश्वे॑ दे॒वाः पव॑मानं जुषन्त ॥