०७८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र राजा वाचम्’ इति पञ्चर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र राजा’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

78 (790)
Soma Pavamāna
Kavi Bhārgava
5 verses: jagatī
A fairly straightforward hymn. The first three verses treat the preparation of the soma: after being swollen with water it is sent forth into the filter, which captures the plant detritus, on its way to the milk mixture (vs. 1); it goes across the filter and into the cup (vs. 2); and it is mixed with waters, here unusually personified as the nymph-like females, the Apsarases (vs. 3). The last two verses list the benefits that will accrue to us when the gods drink the soma.

Jamison Brereton Notes

A remarkably straightforward hymn. Oberlies tr. it in Relig. RV II.125.

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 प्र राजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।
गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तम् ॥

02 इन्द्राय सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।
पू॒र्वीर्हि ते॑ स्रु॒तयः॒ सन्ति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥

03 समुद्रिया अप्सरसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् ।
ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥

04 गोजिन्नः सोमो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।
यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुव॑म् ॥

05 एतानि सोम - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि ।
ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥