०७२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ हरिं मृजन्ति ’ इति नवर्चं पञ्चमं सूक्तमाङ्गिरसस्य हरिमन्तस्यार्षं, पवमानसोमदेवताकम् । ‘ जागतमूर्ध्वं प्रागुशनसः’ ( अनु. ९.६७ ) इति परिभाषया जागतम् । तथा चानुक्रान्तं- हरिं मृजन्ति हरिमन्तः’ इति । गतो विनियोगः ॥

Jamison Brereton

72 (784)
Soma Pavamāna
Harimanta Āṅgirasa
9 verses: jagatī
The role of humans in both the physical and the verbal preparation of Soma is emphasized in this hymn. The first verse sets this tone, with the anonymous priestly subjects of “they groom” of pāda a and the anonymous praisers who impel the soma in the second half, a division of labor found as well in verse 2; see also verses 4–6, 8. The exact responsion of the last parts of 4d and 5b seem to mark an ompha los, but there is little other evidence for such a structure.
The hymn contains one major problem: the hapax vinaṃgr̥sá in 3c. The phrase ology in this pāda is strongly suggestive of erotic slang, but unfortunately the word has so far defeated all attempts to decode it. It is worth noting, however, that it is a partial anagram of the patronymic of the poet Harimanta Āṅgirasa, and he may be punning on his name in this playful, erotic context.

Jamison Brereton Notes

In contrast to the contorted thought and metaphorical flights of the first few hymns in the trimeter group (IX.68-71), this one is relatively straightforward, with the major exception of vs. 3.

068-086 ...{Loading}...

Jamison Brereton Notes

The trimeter portion of the IXth Maṇḍala begins with IX.68, and the Jagatī section goes through IX.86.

01 हरिं मृजन्त्यरुषो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभिः॑ क॒लशे॒ सोमो॑ अज्यते ।
उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रियः॑ ॥

02 साकं वदन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः ।
यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नरः॒ सनी॑ळाभिर्द॒शभिः॒ काम्यं॒ मधु॑ ॥

03 अरममाणो अत्येति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् ।
अन्व॑स्मै॒ जोष॑मभरद्विनङ्गृ॒सः सं द्व॒यीभिः॒ स्वसृ॑भिः क्षेति जा॒मिभिः॑ ॥

04 नृधूतो अद्रिषुतो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑रृ॒त्वियः॑ ।
पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑नः॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥

05 नृबाहुभ्यां चोदितो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते ।
आप्राः॒ क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरिः॑ ॥

06 अंशुं दुहन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिणः॑ ।
समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुवः॑ ॥

07 नाभा पृथिव्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नाभा॑ पृथि॒व्या, ध॒रुणो॑ म॒हो दि॒वो॒३॒॑,
ऽपाम् ऊ॒र्मौ (खगङ्गा-)सिन्धु॑ष्व् अ॒न्तर् उ॑क्षि॒तः ।
इन्द्र॑स्य॒ वज्रो॑, वृष॒भो वि॒भू-व॑सुः॒
(मृगशीर्षस्थश् चन्द्रो वा) सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः(=मादयिता)

08 स तू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रजः॑ स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो ।
मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥

09 आ तू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् ।
उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥