०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्वं सोमासि’ इति द्वात्रिंशदृचं सप्तमं सूक्तम् । आद्यतृचस्य बार्हस्पत्यो भरद्वाज ऋषिः । द्वितीयस्य मारीचः कश्यपः । तृतीयस्य राहूगणो गोतमः । चतुर्थस्य भौमोऽत्रिः । पञ्चमस्य गाथिनो विश्वामित्रः । षष्ठस्य भार्गवो जमदग्निः । सप्तमस्य मैत्रावरुणिर्वसिष्ठः । सूक्तशेषस्याङ्गिरसः पवित्रो वसिष्ठो वोभौ वा समुदितावृषी । ‘ पवस्व सोम मन्दयन् ’ इत्याद्यास्तिस्रो द्विपदा गायत्र्यः । अलाय्यस्य’ इत्येषा त्रिंशी पुरउष्णिक् आद्यद्वादशकद्व्यष्टकवती सप्तविंश्येकत्रिंशीद्वात्रिंश्यस्तिस्रोऽनुष्टुभः । शिष्टा गायत्र्यः । ‘ अविता नो अजाश्वः’ इत्याद्यास्तिस्रः पवमानपूषदेवत्याः पवमानसोमदेवताका वा । ‘ यत्ते पवित्रमर्चिषि’ इत्याद्याः पञ्चर्चः पवमानाग्निदेवत्याः । आसां पञ्चानां मध्ये उभाभ्यां देव सवितः’ इति तृतीया पवमानसवितृदेवताका वा । चतुर्थी त्रिभिष्ट्वं देव सवितः इत्येषा विकल्पेन पवमानाग्निसवितृदेवताका । ‘पुनन्तु माम्’ इत्येषा विकल्पेन वैश्वदेवी । ‘ यः पवमानीरध्येति’ इत्यादिके द्वे पवमानमण्डलाध्येतृस्तुतिप्रतिपादिके। अतः सैव देवता । शिष्टाः सर्वाः पवमानसोमदेवताकाः । तथा चानुक्रम्यते-’ त्वं सोमासि द्वात्रिंशद्भरद्वाजः कश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठ इति ह तृचाः सप्त ऋषयः शेषे पवित्रो वसिष्ठो वोभौ वा पवस्व सोम तिस्रो नित्यद्विपदा गायत्र्योऽविता नस्तिस्रः पौष्ण्यो वा यत्ते पवित्रं पञ्चाग्नेय्यः सावित्र्यग्निसावित्री वैश्वदेवी वासामन्त्यास्त्रिंशी पुरउष्णिक् सप्तविंश्यनुष्टुबन्त्ये च ते पावमान्यध्येतृस्तुती’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

67 (779)
Soma Pavamāna [or, according to Anukramaṇı̄, Soma Pavamāna 1–9, 13–22, 28–30; Soma Pavamāna or Pūsan ̣ 10–12; Agni 23, 24; Agni or Savitar 25; Agni or Agni and Savitar 26; Agni or the All Gods 27; Praise of the Student of the Pavamānı̄ Verses 31–32]
Bharadvāja 1–3, Kaśyapa 4–6, Gotama 7–9, Atri 10–12, Viśvāmitra 13–15, Jamadagni 16–18, Vasiṣṭha 19–21, Pavitra Āṅgirasa or Vasiṣtha or both 22–32
32 verses: gāyatrī, except dvipadā gāyatrī 16–18, anuṣṭubh 27, 31–32, puraüṣṇih 30, arranged in trcas through verse 21. ̥

This final hymn of the IXth Maṇḍala gāyatrī collection is, according to the Anukramaṇī, the product of at least seven different poets, most of them found ing poets of the Family Books of the R̥gveda and all eponymous ancestors of the most prominent gotras of later times—each responsible for a single tr̥ca, with the last eleven verses assigned either to yet another poet or to Vasiṣṭha, the poet of the immediately preceding tr̥ca.

It has been convincingly argued by Proferes (2007: 10) that this structure shows that the separate lineage rites were already being collected into a single pan-Ārya ritual during the R̥gvedic period and that this com posite hymn was a conscious attempt to bring the various clans under one ritual umbrella. He argues that the final two verses (31–32) were added by the redactors or compilers and celebrate this ecumenical project, by declaring that the assemblage is greater and more powerful than the sum of its parts.

Certainly its parts are quite various. The first twenty-one verses, attributed to the various clan-poets, are for the most part conventional Soma Pavamāna verses, and the tr̥cas for the most part exhibit some internal cohesion.

The single unconventional tr̥ca consists of verses 10–12, attributed to Atri, in which the god Pūṣan dominates. Pūṣan otherwise scarcely appears in the IXth Maṇḍala, has little or no connection with soma elsewhere (gruel is his favored meal), and barely appears in the Atri Maṇḍala (V) except in lists of other gods. The reason for his intrusion here is unclear.

Verses 22–27 form a self-contained purificatory spell, calling on various gods, including Soma, Agni, and Savitar, in addition to groups of gods, to purify us with their own characteristic instruments. There follow two verses (28–29) that return to the soma theme, and then the strangest verse of all (30). The interpretation of this verse is much disputed, but it appears to refer to the myth of the disappearance of the ritual Agni and urges Soma to bring him back, along with a, or the, rat, which may be a reference to the god Rudra, whose animal victim in later ritual is a rat. But this is only a guess.

The last two supplementary verses (31–32) were discussed above.

Jamison Brereton Notes

On the structure and authorship of this hymn and their implications for RVic studies more generally, see published introduction. as well as Oldenberg

61-67 ...{Loading}...

Jamison Brereton Notes

On the place of these long hymns in the structure of the maṇḍala, see published introduction. to IX.61. All of these hymns consist of collections of tṛcas of varying degrees of cohesion. In fact, it is surprising how few tṛcas display a real attempt at thematic or lexical unity, and what they do show is often simply the byproduct of the fact that both the lexicon and thematic preoccupations of Maṇḍala IX are comparatively limited and so similar words and themes are not unlikely to show up in adjacent verses. This lack of unity contrasts, I think (this is my unsystematic and anecdotal impression) with collections of tṛcas in other maṇḍalas, notably VIII.

01 त्वं सोमासि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे ।
पव॑स्व मंह॒यद्र॑यिः ॥

02 त्वं सुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः ।
इन्द्रा॑य सू॒रिरन्ध॑सा ॥

03 त्वं सुष्वाणो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥

04 इन्दुर्हिन्वानो अर्षति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ ।
हरि॒र्वाज॑मचिक्रदत् ॥

05 इन्दो व्यव्यमर्षसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा ।
वि वाजा॑न्त्सोम॒ गोम॑तः ॥

06 आ न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् ।
भरा॑ सोम सह॒स्रिण॑म् ॥

07 पवमानास इन्दवस्तिरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ ।
इन्द्रं॒ यामे॑भिराशत ॥

08 ककुहः सोम्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।
आ॒युः प॑वत आ॒यवे॑ ॥

09 हिन्वन्ति सूरमुस्रयः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत॑म् ।
अ॒भि गि॒रा सम॑स्वरन् ॥

10 अविता नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वि॒ता नो॑ अ॒जाश्वः॑ पू॒षा याम॑नियामनि ।
आ भ॑क्षत्क॒न्या॑सु नः ॥

11 अयं सोमः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं सोमः॑ कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥

12 अयं त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ ।
आ भ॑क्षत्क॒न्या॑सु नः ॥

13 वाचो जन्तुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या ।
दे॒वेषु॑ रत्न॒धा अ॑सि ॥

14 आ कलशेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते ।
अ॒भि द्रोणा॒ कनि॑क्रदत् ॥

15 परि प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः ।
श्ये॒नो न त॒क्तो अ॑र्षति ॥

16 पवस्व सोम - द्विपदा गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

17 असृग्रन्देववीतये वाजयन्तो - द्विपदा गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥

18 ते सुतासो - द्विपदा गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥

19 ग्राव्णा तुन्नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि ।
दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥

20 एष तुन्नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते ।
र॒क्षो॒हा वार॑म॒व्यय॑म् ॥

21 यदन्ति यच्च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यदन्ति॒ यच् च॑ दूर॒के
भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज् ज॑हि ॥

22 पवमानः सो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मानः॒ सो अ॒द्य नः॑
प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पो॒ता, स पु॑नातु नः ॥

23 यत्ते पवित्रमर्चिष्यग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिष्य्
अग्ने॒ वित॑तम् अ॒न्तरा ।
ब्रह्म॒ तेन॑ पुनीहि नः ॥

24 यत्ते पवित्रमर्चिवदग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ प॒वित्र॑म् अर्चि॒वद्(=अर्चिष्मत्)
अग्ने॒ तेन॑ पुनीहि नः ।
ब्र॒ह्म॒-स॒वैः पु॑नीहि नः ॥

25 उभाभ्यां देव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भाभ्यां॑ देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
मां पु॑नीहि वि॒श्वतः॑ ॥

26 त्रिभिष्थ्वं देव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि॒भिष् - ट्वं दे॑व सवित॒र्
वर्षि॑ष्ठैः, सोम॒ धाम॑भिः ।
अग्ने॒ दक्षैः॑ - पुनीहि नः ॥

27 पुनन्तु माम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒नन्तु॒ मां दे॑व-ज॒नाः
पु॒नन्तु॒ वस॑वो धि॒या ।
विश्वे॑ देवाः पुनी॒त मा॒
जात॑वेदः पुनी॒हि मा॑ ॥

28 प्र प्यायस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभिः॑ ।
दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥

29 उप प्रियम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥

30 अलाय्यस्य परशुर्ननाश - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम ।
आ॒खुं चि॑दे॒व दे॑व सोम ॥

31 यः पावमानीरध्येत्यृषिभिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥

32 पावमानीर्यो अध्येत्यृषिभिः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥