०६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘ हिन्वन्ति’ इति त्रिंशदृचं पञ्चमं सूक्तं वरुणपुत्रस्य भृगोरार्षं भार्गवस्य जमदग्नेर्वा गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रम्यते– हिन्वन्ति भृगुर्वारुणिर्जमदग्निर्वा ’ इति । गतो विनियोगः ॥

Jamison Brereton

65 (777)
Soma Pavamāna
Bhrgu V ̥ āruṇi or Jamadagni Bhārgava
30 verses: gāyatrī, arranged in trcas ̥
Even in this maṇḍala devoted to “self-purifying” Soma, the constant repetition of that epithet and its associated verbal forms (“purify yourself,” etc.) in this hymn is remarkable. In particular, the idiom “by purifying yourself bring here …” (much more economically expressed in Sanskrit by ā́ pavasva) is insistent, along with other demands that Soma bring or convey goods here. Intermingled are verses treating the familiar details of soma preparation. All in all, the hymn seems flat, uninspired, and repetitive.
The tr̥ca consisting of verses 22–24 breaks the monotony to some degree, with the first two verses listing various places where the soma may be pressed (the meaning of some of these words is disputed and their translation provisional), and only the third returning to the dominant theme of the hymn. The final tr̥ca (vss. 28–30) brings the hymn to a close with a flurry of repetitions of the preverb ā́ “here, hither,” in a list of items we wish to bring to hand as a result of the soma offering.

Jamison Brereton Notes

On the qualities of this hymn as a whole, see published introduction.

61-67 ...{Loading}...

Jamison Brereton Notes

On the place of these long hymns in the structure of the maṇḍala, see published introduction. to IX.61. All of these hymns consist of collections of tṛcas of varying degrees of cohesion. In fact, it is surprising how few tṛcas display a real attempt at thematic or lexical unity, and what they do show is often simply the byproduct of the fact that both the lexicon and thematic preoccupations of Maṇḍala IX are comparatively limited and so similar words and themes are not unlikely to show up in adjacent verses. This lack of unity contrasts, I think (this is my unsystematic and anecdotal impression) with collections of tṛcas in other maṇḍalas, notably VIII.

01 हिन्वन्ति सूरमुस्रयः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हिन्व᳓न्ति सू᳓रम् उ᳓स्रयः
स्व᳓सारो जाम᳓यस् प᳓तिम्
महा᳓म् इ᳓न्दुम् महीयु᳓वः

02 पवमान रुचारुचा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वमान रुचा᳓-रुचा
देवो᳓ देवे᳓भियस् प᳓रि
वि᳓श्वा व᳓सूनि आ᳓ विश

03 आ पवमान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पवमान सुष्टुतिं᳓
वृष्टिं᳓ देवे᳓भियो दु᳓वः
इषे᳓ पवस्व संय᳓तम्

04 वृषा ह्यसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा हि᳓ अ᳓सि भानु᳓ना
द्युम᳓न्तं त्वा हवामहे
प᳓वमान सुआधि᳓यः

05 आ पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पवस्व सुवी᳓रियम्
म᳓न्दमानः सुआयुध
इहो᳓ षु᳓ इन्दव् आ᳓ गहि

06 यदद्भिः परिषिच्यसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्भिः᳓ परिषिच्य᳓से
मृज्य᳓मानो ग᳓भस्तियोः
द्रु᳓णा सध᳓स्थम् अश्नुषे

07 प्र सोमाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सो᳓माय विअश्वव᳓त्
प᳓वमानाय गायत
महे᳓ सह᳓स्रचक्षसे

08 यस्य वर्णम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य व᳓र्णम् मधुश्चु᳓तं
ह᳓रिं हिन्व᳓न्ति अ᳓द्रिभिः
इ᳓न्दुम् इ᳓न्द्राय पीत᳓ये

09 तस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓स्य ते वाजि᳓नो वयं᳓
वि᳓श्वा ध᳓नानि जिग्यु᳓षः
सखित्व᳓म् आ᳓ वृणीमहे

10 वृषा पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा+++(=वर्षकः)+++ पवस्व धा᳓रया मरु᳓त्वते +++(इन्द्राय)+++ च मत्सरः᳓ +++(=मदकरः)+++ ।
वि᳓श्वा द᳓धान ओ᳓जसा ॥

11 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा धर्ता᳓रम् ओणि᳓योः
प᳓वमान सुवर्दृ᳓शम्
हिन्वे᳓ वा᳓जेषु वाजि᳓नम्

12 अया चित्तो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अया᳓ चित्तो᳓ विपा᳓न᳓या
ह᳓रिः पवस्व धा᳓रया
यु᳓जं वा᳓जेषु चोदय

13 आ न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ न इन्दो मही᳓म् इ᳓षम्
प᳓वस्व विश्व᳓दर्शतः
अस्म᳓भ्यं सोम गातुवि᳓त्

14 आ कलशा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ कल᳓शा अनूषत
इ᳓न्दो धा᳓राभिर् ओ᳓जसा
ए᳓न्द्रस्य पीत᳓ये विश

15 यस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते म᳓दियं र᳓सं
तीव्रं᳓ दुह᳓न्ति अ᳓द्रिभिः
स᳓ पवस्वाभिमातिहा᳓

16 राजा मेधाभिरीयते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रा᳓जा मेधा᳓भिर् ईयते
प᳓वमानो मना᳓व् अ᳓धि
अन्त᳓रिक्षेण या᳓तवे

17 आ न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ न इन्दो शतग्वि᳓नं
ग᳓वाम् पो᳓षं सुअश्वियम्
व᳓हा भ᳓गत्तिम् ऊत᳓ये

18 आ नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नः सोम स᳓हो जु᳓वो
रूपं᳓ न᳓ व᳓र्चसे भर
सुष्वाणो᳓ देव᳓वीतये

19 अर्षा सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓र्षा सोम द्युम᳓त्तमो
अभि᳓ द्रो᳓णानि रो᳓रुवत्
सी᳓दञ् छ्येनो᳓ न᳓ यो᳓निम् आ᳓

20 अप्सा इन्द्राय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सा᳓ इ᳓न्द्राय वाय᳓वे
व᳓रुणाय मरु᳓द्भियः
सो᳓मो अर्षति वि᳓ष्णवे

21 इषं तोकाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓षं तोका᳓य नो द᳓धद्
अस्म᳓भ्यं सोम विश्व᳓तः
आ᳓ पवस्व सहस्रि᳓णम्

22 ये सोमासः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ सो᳓मासः पराव᳓ति
ये᳓ अर्वाव᳓ति सुन्विरे᳓
ये᳓ वादः᳓ शर्यणा᳓वति

23 य आर्जिकेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ आर्जीके᳓षु कृ᳓त्वसु
ये᳓ म᳓ध्ये पस्ति᳓याना᳐म्
ये᳓ वा ज᳓नेषु पञ्च᳓सु

24 ते नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नो वृष्टिं᳓ दिव᳓स् प᳓रि
प᳓वन्ताम् आ᳓ सुवी᳓रियम्
स्वाना᳓° देवा᳓स इ᳓न्दवः

25 पवते हर्यतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓वते हर्यतो᳓ ह᳓रिर्
गृणानो᳓ जम᳓दग्निना
हिन्वानो᳓ गो᳓र् अ᳓धि त्वचि᳓

26 प्र शुक्रासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ शुक्रा᳓सो वयोजु᳓वो
हिन्वाना᳓सो न᳓ स᳓प्तयः
श्रीणाना᳓ अप्सु᳓ मृञ्जत

27 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा सुते᳓षु आभु᳓वो
हिन्विरे᳓ देव᳓तातये
स᳓ पवस्वान᳓या रुचा᳓

28 आ ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते द᳓क्षम् मयोभु᳓वं
व᳓ह्निम् अद्या᳓ वृणीमहे
पा᳐᳓न्तम् आ᳓ पुरुस्पृ᳓हम्

29 आ मन्द्रमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मन्द्र᳓म् आ᳓ व᳓रेणियम्
आ᳓ वि᳓प्रम् आ᳓ मनीषि᳓णम्
पा᳐᳓न्तम् आ᳓ पुरुस्पृ᳓हम्

30 आ रयिमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ रयि᳓म् आ᳓ सुचेतु᳓नम्
आ᳓ सुक्रतो तनू᳓षु आ᳓
पा᳐᳓न्तम् आ᳓ पुरुस्पृ᳓हम्