०५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘परि द्युक्षः’ इति पञ्चर्चमष्टाविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “परि द्युक्षः’ इत्यनुक्रान्तम् । उक्तो विनियोगः ।।

Jamison Brereton

52 (764)
Soma Pavamāna
Ucathya Āṅgirasa
5 verses: gāyatrī
Unlike the very straightforward preceding hymn (IX.51) attributed to the same poet, this one is full of tricks, especially in the middle verse (3), which can thus be viewed as an omphalos. The contents of the first two verses are conventional enough—the entry of Soma into the filter—but they contain several instances of phonological and morphological play, as do the final two verses (4–5). These cannot be conveyed in translation.
Verse 3, characterized by the repetition of the verb īṅkhaya (“push, shove”) of highly marked formation, has a slangy and disparaging tone. Its object is generally interpreted, in our opinion correctly, as a reference to an ungenerous rich man, perhaps the poet’s patron. He is compared to a pot, no doubt both because he is full of goods and because of his stodgy demeanor, and the soma drop is urged to prod this miser into giving.
Two matching compounds, sanád-rayiḥ “gaining wealth” (vs. 1) and maṃhayád-rayiḥ “readying wealth” (vs. 5), provide a thematic and grammatical ring.

01 परि द्युक्षः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अन्ध॑सा ।
सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥

02 तव प्रत्नेभिरध्वभिरव्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।
स॒हस्र॑धारो या॒त्तना॑ ॥

03 चरुर्न यस्तमीङ्खयेन्दो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
व॒धैर्व॑धस्नवीङ्खय ॥

04 नि शुष्ममिन्दवेषाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना॑नाम् ।
यो अ॒स्माँ आ॒दिदे॑शति ॥

05 शतं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नाम् ।
पव॑स्व मंह॒यद्र॑यिः ॥