०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पवस्व’ इति पञ्चर्चं पञ्चविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ पवस्व’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

49 (761)
Soma Pavamāna
Kavi Bhārgava
5 verses: gāyatrī
Each verse of this hymn contains a form (two in vs. 3) of the root pū “purify,” all verbs except for the “filter” word (pavítram) in verse 4; the three middle verses (3–5) also all contain the instrumental dhā́rayā “in a stream.” The hymn thus has a tight lexical structure, and the content is similarly limited, to wishes for rain as refreshment and nourishment (vss. 1, 3–4) and for increase in cattle (vs. 3). The first four verses contain imperatives addressed to Soma, the last verse a 3rd-person past tense, suggesting that the wishes expressed have been fulfilled.

01 पवस्व वृष्थिमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।
अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥

02 तया पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।
जन्या॑स॒ उप॑ नो गृ॒हम् ॥

03 घृतं पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।
अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥

04 स न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।
दे॒वासः॑ शृ॒णव॒न्हि क॑म् ॥

05 पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जङ्घ॑नत् ।
प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥