०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ असृग्रन्’ इति षडृ चं द्वाविंशं सूक्तम्। ऋष्याद्याः पूर्ववत् । “ असृग्रन्’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

46 (758)
Soma Pavamāna
Ayāsya Āṅgirasa
6 verses: gāyatrī
This hymn surveys some familiar themes, particularly the role of the fingers in prepar ing the soma (vss. 4, 6), though it is perhaps noteworthy that the filter, so prominent in many soma hymns, is not explicitly present here. In contrast, some qualities of soma known from elsewhere that are rarely or never mentioned in the IXth Maṇḍala make their appearance—in particular his source in the mountains (vs. 1) and in verse 4 the technical distinction between “pure” (that is, unmixed) soma (śukrá) and soma with grain stirred in (manthín, a word otherwise only found once elsewhere in the R̥gveda [III.32.2]). (In the later śrauta ritual, cups of śukra and manthin soma form both a ritual and a grammatical pair, in the dual dvandva compound śukrā-manthinau, here found in discontinuous form.) The gods Vāyu (vs. 2) and Indra (vss. 3, 6), recipients of the first soma oblations at the Morning Pressing, are named. Verse 2 contains a striking image of the soma drops adorned like a girl for marriage.

01 असृग्रन्देववीतयेऽत्यासः कृत्व्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

असृ॑ग्रन्दे॒ववी॑त॒येऽत्या॑सः॒ कृत्व्या॑ इव ।
क्षर॑न्तः पर्वता॒वृधः॑ ॥

02 परिष्कृतास इन्दवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ष्कृतास॒ इन्द॑वो॒ योषे॑व॒ पित्र्या॑वती ।
वा॒युं सोमा॑ असृक्षत ॥

03 एते सोमास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते सोमा॑स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः ।
इन्द्रं॑ वर्धन्ति॒ कर्म॑भिः ॥

04 आ धावता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ धा॑वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना॑ ।
गोभिः॑ श्रीणीत मत्स॒रम् ॥

05 स पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः ।
अ॒स्मभ्यं॑ सोम गातु॒वित् ॥

06 एतं मृजन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ ।
इन्द्रा॑य मत्स॒रं मद॑म् ॥