०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘स पवस्व’ इति षडृचमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘स पवस्व ’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

45 (757)
Soma Pavamāna
Ayāsya Āṅgirasa
6 verses: gāyatrī
The hymn is defined by a thematic ring: Soma has his gaze on men in verse 1 and in the final verse (6) he gazes out on the reward he gives to his human praiser. Soma,

as usual, goes on his purificatory journey through the filter (vss. 1–2) and is mixed with milk (vs. 3), but unlike many of the recent soma hymns, this one also focuses on the stage beyond the filter, with striking images in verses 4 and 5.

01 स पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स प॑वस्व॒ मदा॑य॒ कं नृ॒चक्षा॑ दे॒ववी॑तये ।
इन्द॒विन्द्रा॑य पी॒तये॑ ॥

02 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा॑य तोशसे ।
दे॒वान्त्सखि॑भ्य॒ आ वर॑म् ॥

03 उत त्वामरुणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा॑य॒ कम् ।
वि नो॑ रा॒ये दुरो॑ वृधि ॥

04 अत्यू पवित्रमक्रमीद्वाजी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अत्यू॑ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि ।
इन्दु॑र्दे॒वेषु॑ पत्यते ॥

05 समी सखायो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् ।
इन्दुं॑ ना॒वा अ॑नूषत ॥

06 तया पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तया॑ पवस्व॒ धार॑या॒ यया॑ पी॒तो वि॒चक्ष॑से ।
इन्दो॑ स्तो॒त्रे सु॒वीर्य॑म् ॥