०३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आशुरर्ष’ इति षडृचं पञ्चदशं सूक्तमाङ्गिरसस्य बृहन्मतेरार्षं गायत्रं पवमानसोमदेवताकम् । ‘ आशुरर्ष बृहन्मतिः’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

39 (751)
Soma Pavamāna
Brhanmati ̥ Āṅgirasa
6 verses: gāyatrī
This hymn is structured as a ring of sorts: it begins and ends with quoted direct speech, uttered by unidentified speakers but most likely priests. In verse 1 Soma makes his journey through the filter to the place on the ritual ground where the gods await their oblation. When he arrives there in verse 6, the priests order him to take his seat. In between, Soma’s journey involves travel in both ritual and cosmic space (see esp. vss. 2, 4).

01 आशुरर्ष बृहन्मते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आशु᳓र् अर्ष बृहन्मते
प᳓रि प्रिये᳓ण धा᳓मना
य᳓त्र देवा᳓ इ᳓ति ब्र᳓वन्

02 परिष्कृण्वन्ननिष्कृतं जनाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परिष्कृण्व᳓न्न् अ᳓निष्कृतं
ज᳓नाय यात᳓यन्न् इ᳓षः
वृष्टिं᳓ दिवः᳓ प᳓रि स्रव

03 सुत एति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुत᳓ एति पवि᳓त्र आ᳓
त्वि᳓षिं द᳓धान ओ᳓जसा
विच᳓क्षाणो विरोच᳓यन्

04 अयं स - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ स᳓ यो᳓ दिव᳓स् प᳓रि
रघुया᳓मा पवि᳓त्र आ᳓
सि᳓न्धोर् ऊर्मा᳓ वि᳓ अ᳓क्षरत्

05 आविवासन्परावतो अथो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आवि᳓वासन् पराव᳓तो
अ᳓थो अर्वाव᳓तः सुतः᳓
इ᳓न्द्राय सिच्यते म᳓धु

06 समीचीना अनूषत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समीचीना᳓ अनूषत
ह᳓रिं हिन्वन्ति अ᳓द्रिभिः
यो᳓नाव् ऋत᳓स्य सीदत