०३६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘असर्जि’ इति षडृचं द्वादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । असर्जि’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

36 (748)
Soma Pavamāna
Prabhūvasu Āṅgirasa
6 verses: gāyatrī
The hymn begins with a noble image of Soma as a racehorse racing to the finish, and the second verse contains another equine comparison, though with a more lowly type of horse. This theme is abandoned until the final verse (6), when Soma goes seeking horses for the worshipers. The hymn is otherwise a fairly standard soma hymn, though one might note that the connection of soma with light made in the previous hymn (attributed to the same poet), IX.35.1, is also found here in verse 3. Also, every verse but the last contains a form derived from the root pū “purify,” always pāda-initial.

Jamison Brereton Notes

As noted in the published introduction, every vs. but the final one has a form of √pū ‘purify’ beginning a pāda (though, interestingly, never the vs.), with each one different: 1b pavítre, 2b pávasva, 3b pávamāna, 4c pávate, 5c pávatām. This pattern is reminiscent of the “versified paradigm” of the first hymn in the RV, I.1. And the abrupt cessation of the pattern in the last vs. is of course also typical of RVic style.

01 असर्जि रथ्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वोः॑ सु॒तः ।
कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥

02 स वह्निः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

03 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॒ ज्योतीं॑षि पूर्व्य॒ पव॑मान॒ वि रो॑चय ।
क्रत्वे॒ दक्षा॑य नो हिनु ॥

04 शुम्भमान ऋतायुभिमृड़्ज्यमानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒म्भमा॑न ऋता॒युभि॑र्मृ॒ज्यमा॑नो॒ गभ॑स्त्योः ।
पव॑ते॒ वारे॑ अ॒व्यये॑ ॥

05 स विश्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स विश्वा॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑वा ।
पव॑ता॒मान्तरि॑क्ष्या ॥

06 आ दिवस्पृष्टमश्वयुर्गव्ययुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो॑म रोहसि ।
वी॒र॒युः श॑वसस्पते ॥