०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रास्य’ इति षडृचं पञ्चमं सूक्तं नृमेधस्याङ्गिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यते च – प्रास्य नृमेधः’ इति । गतो विनियोगः ॥

Jamison Brereton

29 (741)
Soma Pavamāna
Nr̥medha Āṅgirasa
6 verses: gāyatrī
Another short and conventional hymn, with a focus on winning goods and con quering enemies (esp. vss. 3–5). It is attributed to the same poet as IX.27.

01 प्रास्य धारा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रास्य॒ धारा॑ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा ।
दे॒वाँ अनु॑ प्र॒भूष॑तः ॥

02 सप्तिं मृजन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सप्तिं॑ मृजन्ति वे॒धसो॑ गृ॒णन्तः॑ का॒रवो॑ गि॒रा ।
ज्योति॑र्जज्ञा॒नमु॒क्थ्य॑म् ॥

03 सुषहा सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒षहा॑ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो ।
वर्धा॑ समु॒द्रमु॒क्थ्य॑म् ॥

04 विश्वा वसूनि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॒ वसू॑नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या ।
इ॒नु द्वेषां॑सि स॒ध्र्य॑क् ॥

05 रक्षा सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् ।
नि॒दो यत्र॑ मुमु॒च्महे॑ ॥

06 एन्दो पार्थिवम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या ।
द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥