०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘एष वाजी’ इति षडृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम्। ‘एष वाजी प्रियमेधः । इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

28 (740)
Soma Pavamāna
Priyamedha Āṅgirasa
6 verses: gāyatrī
Attributed to another Āṅgirasa, whose given name is similar to the poet of the last hymn (IX.27), this follows the same pattern, with initial “he, that one” (eṣá) opening every verse. Otherwise it is constructed of the usual clichés, though the rhetoric is nicely balanced.

Jamison Brereton Notes

Like the last hymn, this one has eṣá beginning every vs. Although the hymns share some vocabulary and themes (as which Soma hymns do not?), they are not twinned.

01 एष वाजी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।
अव्यो॒ वारं॒ वि धा॑वति ॥

02 एष पवित्रे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।
विश्वा॒ धामा॑न्यावि॒शन् ॥

03 एष देवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

04 एष वृषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।
अ॒भि द्रोणा॑नि धावति ॥

05 एष सूर्यमरोचयत्पवमानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।
विश्वा॒ धामा॑नि विश्व॒वित् ॥

06 एष शुष्म्यदाभ्यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।
दे॒वा॒वीर॑घशंस॒हा ॥