०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

द्वितीयेऽनुवाके षट्त्रिंशत्सूक्तानि । तत्र ‘पवस्व’ इति षडृचं प्रथमं सूक्तं दृळ्हच्युतनाम्नोऽगस्त्यपुत्रस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ पवस्व षड् दृळ्हच्युत आगस्त्यः । इति । गतो विनियोगः ॥

Jamison Brereton

25 (737)
Soma Pavamāna
Drḍ̥ hacyuta Āgastya
6 verses: gāyatrī
This is the only hymn in the R̥gveda attributed to this poet, though his patronymic connects him to Agastya, the poet of a number of hymns in the late Ist Maṇḍala (I.165–91)—including the dialogue hymn I.165, in which Agastya mediates between Indra and the Maruts, who demand a share of the soma sacrifice. This connection may account for the mention of the Maruts in verse 1 as recipients of soma, along with Vāyu: the Maruts are quite scarce in the Soma Maṇḍala.
The hymn is otherwise unremarkable, though one might note the insistent iden tification of Soma as a kaví (“poet,” vss. 3, 5, 6).

01 पवस्व दक्षसाधनो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये॑ हरे ।
म॒रुद्भ्यो॑ वा॒यवे॒ मदः॑ ॥

02 पवमान धिया - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् ।
धर्म॑णा वा॒युमा वि॑श ॥

03 सं देवैः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः ।
वृ॒त्र॒हा दे॑व॒वीत॑मः ॥

04 विश्वा रूपाण्याविशन्पुनानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः ।
यत्रा॒मृता॑स॒ आस॑ते ॥

05 अरुषो जनयन्गिरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् ।
इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥

06 आ पवस्व - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे ।
अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥