०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सोमासः’ इति सप्तर्चं चतुर्विंशं सूक्तम् । असितो देवलो वर्षिर्गायत्री छन्दः सोमो देवता । ‘प्र सोमासः’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

24 (736)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
7 verses: gāyatrī
This hymn is the last attributed to Asita or Devala Kāśyapa, and yet again the hymn begins with the running forth of the soma juices. It is an unremarkable hymn, but covers the major topics, though not in strict chronological order: the grooming in water (vs. 1), the mixture with milk (vs. 2), the filtering (vss. 3, 5). That soma is Indra’s drink is repeatedly emphasized (vss. 2, 3, 5, and under the qualifier “con
queror of territories,” a word regularly applied to Indra, vs. 4). Soma himself is given the most characteristic of Indra’s epithets—“obstacle-smasher”—in the superlative in verse 6.

01 प्र सोमासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सोमा॑सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः ।
श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥

02 अभि गावो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि गावो॑ अधन्विषु॒रापो॒ न प्र॒वता॑ य॒तीः ।
पु॒ना॒ना इन्द्र॑माशत ॥

03 प्र पवमान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र प॑वमान धन्वसि॒ सोमेन्द्रा॑य॒ पात॑वे ।
नृभि॑र्य॒तो वि नी॑यसे ॥

04 त्वं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सो॑म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे॑ ।
सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥

05 इन्दो यदद्रिभिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं॑ परि॒धाव॑सि ।
अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥

06 पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ ।
शुचिः॑ पाव॒को अद्भु॑तः ॥

07 शुचिः पावक - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ ।
दे॒वा॒वीर॑घशंस॒हा ॥