०२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सोमा असृग्रम्’ इति सप्तर्चं त्रयोविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘सोमा असृग्रम्’ इत्यनुक्रान्तम् । गतो विनियोगः ।।

Jamison Brereton

23 (735)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
7 verses: gāyatrī
This hymn begins very like the last one, with the rushing of the soma juices, but goes in a different direction. Verse 2 introduces the Āyus, men both of the past (so vs. 2, also IX.10.6) and of the present, who are regularly credited with the prepara tion of the soma in the IXth Maṇḍala and by this very poet (IX.10.6, 15.7, 16.8, 19.3). But surprisingly in verse 4 the Āyus are identified with the soma juices, a rhetorical strategy that must result from the fact that in this verse the juices purify themselves into the exhilarating drink; in other words they prepare themselves and therefore behave like the Āyus who prepare the soma.
In the last three verses (5–7) Soma’s relationship to Indra becomes the focus: in verse 5 the rushing soma acquires the power of Indra as its essence, and in verses 6 and 7 this power is transferred to Indra, to perform his heroic deeds, both in the past and in the present. Verse 7 thus harkens back to the ancient Āyus and their newer path in verse 2.

01 सोमा असृग्रमाशवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥

02 अनु प्रत्नास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी॑यो अक्रमुः ।
रु॒चे ज॑नन्त॒ सूर्य॑म् ॥

03 आ पवमान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ प॑वमान नो भरा॒र्यो अदा॑शुषो॒ गय॑म् ।
कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥

04 अभि सोमास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मद्यं॒ मद॑म् ।
अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

05 सोमो अर्षति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॑ अर्षति धर्ण॒सिर्दधा॑न इन्द्रि॒यं रस॑म् ।
सु॒वीरो॑ अभिशस्ति॒पाः ॥

06 इन्द्राय सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ ।
इन्दो॒ वाजं॑ सिषाससि ॥

07 अस्य पीत्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति ।
ज॒घान॑ ज॒घन॑च्च॒ नु ॥