०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“एते धावन्ति’ इति सप्तर्चमेकविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एते धावन्ति’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

21 (733)
Soma Pavamāna
Asita Kāśyapa or Devala Kāsyapa
7 verses: gāyatrī
For most of its length this hymn is a conventional depiction of the flowing of the soma drops and of the benefits that attend it. Verses 5 and 6, however, which are constructed in parallel, introduce twists of imagery. Addressed to the soma drops, the verses urge them to instruct the ungenerous man—presumably a patron who does not distribute the appropriate priestly gifts at the soma sacrifice. In verse 6 the drops are commanded to set their own will to this task, as a craftsman sets a new chariot part, probably a wheel. In verse 5 they are meant to set “the tawny tracker” in an unspecified being or thing (“in this one”); although the referents for both have been variously identified, we believe that the tawny tracker is Soma himself, and Indra, already mentioned in verse 1, is the desired location.

01 एते धावन्तीन्दवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते धा॑व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा॑य॒ घृष्व॑यः ।
म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥

02 प्रवृण्वन्तो अभियुजः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒वृ॒ण्वन्तो॑ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ ।
स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥

03 वृथा क्रीळन्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् ।
सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥

04 एते विश्वानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ते विश्वा॑नि॒ वार्या॒ पव॑मानास आशत ।
हि॒ता न सप्त॑यो॒ रथे॑ ॥

05 आस्मिन्पिशङ्गमिन्दवो दधाता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आस्मि॑न्पि॒शङ्ग॑मिन्दवो॒ दधा॑ता वे॒नमा॒दिशे॑ ।
यो अ॒स्मभ्य॒मरा॑वा ॥

06 ऋभुर्न रथ्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ ।
शु॒क्राः प॑वध्व॒मर्ण॑सा ॥

07 एत उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
स॒तः प्रासा॑विषुर्म॒तिम् ॥