०१९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यत् सोम’ इति सप्तर्चमेकोनविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् ।’ यत् सोम’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

19 (731)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
7 verses: gāyatrī
This hymn contains fewer direct ritual references than recent hymns. The focus is instead on the exchange relation between Soma and his praisers: hymns for goods, an exchange that is seen as, literally, fecund. Our insights and the words they pro duce are depicted as females waiting to be impregnated (vs. 5) and made to swell (vs. 2), as they call to the bullish Soma for his semen (vs. 4). The impregnated thoughts will give birth not only to inspired poetry, but also to the material goods that this poetry will win, as verses 1 and 6 make clear. The final two verses (6–7) also call for Soma’s help in besting rivals.

Jamison Brereton Notes

On the imagery in the hymn, see published introduction.

01 यत्सोम चित्रमुक्थ्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
तन्नः॑ पुना॒न आ भ॑र ॥

02 युवं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥

03 वृषा पुनान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
हरिः॒ सन्योनि॒मास॑दत् ॥

04 अवावशन्त धीतयो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥

05 कुविद्वृषण्यन्तीभ्यः पुनानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
याः शु॒क्रं दु॑ह॒ते पयः॑ ॥

06 उप शिक्षापतस्थुषो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
पव॑मान वि॒दा र॒यिम् ॥

07 नि शत्रोः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
दू॒रे वा॑ स॒तो अन्ति॑ वा ॥