०१८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ परि सुवानः’ इति सप्तर्चमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘परि सुवानः सप्त’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

18 (730)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
7 verses: gāyatrī
The most salient feature of this hymn is its pāda-length refrain, promising health and wholeness. The beginning (vs. 1) and end (vs. 7) of the hymn record the ritual moment, the purification in the filter. The intermediate verses, especially 4–6, ascribe human and then cosmic powers to the ritual substance. Verses 4–6 are also syntactically unresolved, as they consist of three parallel relative clauses in the ab pādas, couched in the 3rd person, interrupted by the refrain addressing Soma in the 2nd person in the c pāda. The 3rd-person main clause that brings closure to this structure is found in the final verse, 7ab.
It is noteworthy that the word “soma” is found only in the first verse.

Jamison Brereton Notes

On the structure of this hymn, see published introduction.

01 परि सुवानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
मदे॑षु सर्व॒धा अ॑सि ॥

02 त्वं विप्रस्त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
मदे॑षु सर्व॒धा अ॑सि ॥

03 तव विश्वे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
मदे॑षु सर्व॒धा अ॑सि ॥

04 आ यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
मदे॑षु सर्व॒धा अ॑सि ॥

05 य इमे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
मदे॑षु सर्व॒धा अ॑सि ॥

06 परि यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
मदे॑षु सर्व॒धा अ॑सि ॥

07 स शुष्मी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
मदे॑षु सर्व॒धा अ॑सि ॥