०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्र ते सोतारः’ इत्यष्टर्चं षोडशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र ते ’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

16 (728)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
8 verses: gāyatrī
This little hymn presents several difficulties of interpretation, even though like many hymns in this series it does not deviate from the ritual scene, especially the fil tering of the pressed juice, and it is built around a limited verbal lexicon, especially the phonological near mirror images √sr̥j “surge” and √r̥ṣ “rush.” In verse 1 Soma is implicitly identified with Etaśa, the sun’s horse, and in verse 7 he swells “like the back of heaven.” But otherwise cosmic references and comparisons are absent, and the soma again and again runs across the filter (vss. 2, 3, 4, 6, 7, 8) and joins with the waters (vss. 2–3) and the milk (vss. 2 and 6), to furnish Indra’s drink (vss. 3, 5). The most problematic form is the hapax ánapta in verse 3, about which there is no scholarly agreement. We have very tentatively connected it with naptī́ “grand daughter,” a very rare word that nonetheless appears twice in this poet’s collection (IX.9.1, 14.5), used of the preparers of soma or their equipment.

01 प्र ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये ।
सर्गो॒ न त॒क्त्येत॑शः ॥

02 क्रत्वा दक्षस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा॑न॒मन्ध॑सा ।
गो॒षामण्वे॑षु सश्चिम ॥

03 अनप्तमप्सु दुष्थरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥

04 प्र पुनानस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे॑ अर्षति ।
क्रत्वा॑ स॒धस्थ॒मास॑दत् ॥

05 प्र त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत ।
म॒हे भरा॑य का॒रिणः॑ ॥

06 पुनानो रूपे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रियः॑ ।
शूरो॒ न गोषु॑ तिष्ठति ॥

07 दिवो न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वो न सानु॑ पि॒प्युषी॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
वृथा॑ प॒वित्रे॑ अर्षति ॥

08 त्वं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ ।
अव्यो॒ वारं॒ वि धा॑वसि ॥