०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उपास्मै ’ इति नवर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । उपास्मै इत्यनुक्रान्तम् । उक्तः सूक्तविनियोगः । अभिष्टवे घर्मदुघावत्सेऽपनीयमाने ‘नमसेदुप’ इत्येषा । सूत्रितं च-’ नमसेदुप सीदत संजानाना उप सीदन्नभिज्ञु’ (आश्व. श्रौ. ४.७ ) इति ॥

Jamison Brereton

11 (723)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
9 verses: gāyatrī
Much of this hymn consists of exhortations to the priests to perform their parts of the soma preparation, interspersed with addresses to Soma to purify himself for our benefit. Unlike the last few hymns attributed to the same poet, the language and syntax present no difficulties, and there is almost no imagery or verbal figuration. It is a no-nonsense production.

01 उपास्मै गायता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे ।
अ॒भि दे॒वाँ इय॑क्षते ॥

02 अभि ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
दे॒वं दे॒वाय॑ देव॒यु ॥

03 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते ।
शं रा॑ज॒न्नोष॑धीभ्यः ॥

04 बभ्रवे नु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
सोमा॑य गा॒थम॑र्चत ॥

05 हस्तच्युतेभिरद्रिभिः सुतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
मधा॒वा धा॑वता॒ मधु॑ ॥

06 नमसेदुप सीदत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री॑णीतन ।
इन्दु॒मिन्द्रे॑ दधातन ॥

07 अमित्रहा विचर्षणिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे॑ ।
दे॒वेभ्यो॑ अनुकाम॒कृत् ॥

08 इन्द्राय सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य सोम॒ पात॑वे॒ मदा॑य॒ परि॑ षिच्यसे ।
म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥

09 पवमान सुवीर्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मान सु॒वीर्यं॑ र॒यिं सो॑म रिरीहि नः ।
इन्द॒विन्द्रे॑ण नो यु॒जा ॥