००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘असृग्रम्’ इति नवर्चं सप्तमं सूक्तम् । ’ असृग्रम्’ इत्यनुक्रान्तम् । असितो देवलो वर्षिः ।। तौ च कश्यपगोत्रजौ’ । गायत्रं छन्दः । सोमः पवमानो देवता । उक्तो विनियोगः ॥

Jamison Brereton

7 (719)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
9 verses: gāyatrī
The word “soma” does not appear at all in this hymn, and the epithet “self-purify ing” (pávamāna) only once, in verse 5 (a finite verb form from the same root is found in vs. 8). Verses 1 and 8 have a similar structure, especially in their final pādas, and

form a ring, with the last verse (9) addressed not to soma but to the world-halves and seemingly extra-hymnic. The two middle verses (4–5) contain the meat of the hymn: Soma is depicted both as a poet (as in the previous hymn, IX.6.8–9) and a successful king and warrior. The rest of the hymn (vss. 1–3, 6–8) depicts the usual journey of the soma around the fleece filter and into the wooden vessel in which he mixes with water. The final two verses of the hymn proper (7–8) name several of the divine recipients of soma; those in verse 7 are especially associated with the Morning Pressing.

Jamison Brereton Notes

As noted in the published introduction, the word sóma- does not appear in this hymn. The word is also absent from IX.3, though there the omnipresence of pávamāna- and other forms of √pū takes up the slack. In this hymn pávamāna- is found only once, in vs. 5.

01 असृग्रमिन्दवः पथा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।
वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥

02 प्र धारा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।
ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ॥

03 प्र युजो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।
सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥

04 परि यत्काव्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।
स्व॑र्वा॒जी सि॑षासति ॥

05 पवमानो अभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।
यदी॑मृ॒ण्वन्ति॑ वे॒धसः॑ ॥

06 अव्यो वारे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
रे॒भो व॑नुष्यते म॒ती ॥

07 स वायुमिन्द्रमश्विना - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स वा॒युमिन्द्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।
रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥

08 आ मित्रावरुणा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ ।
वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥

09 अस्मभ्यं रोदसी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥