००६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘मन्द्रया’ इति नवर्चं षष्ठं सूक्तं काश्यपस्यासितस्य देवलस्य वार्षं गायत्रं पवमानसोमदेवताकम् ॥

Jamison Brereton

6 (718)
Soma Pavamāna
Asita Kāśyapa or Devala Kāśyapa
9 verses: gāyatrī
Soma’s journey—to the gods, to Indra, and to us, as well as to the state of exhila ration and to material rewards—is the primary subject of this hymn. In the last two verses (8–9) Soma’s association with poetry and with the exercise of poetic skill is mentioned. The last statement, that Soma takes to himself hymns, though they are hidden, is not entirely clear, but it may refer to his ability to stimulate poetic inspiration, and to cause poets to create new hymns from deep within themselves.
Noteworthy is also the pun in verse 2, where the drop (índu) is urged to flow as “Indra.” The phonological similarity between these two words is often exploited elsewhere, indeed in the immediately preceding hymn (IX.5.9).

01 मन्द्रया सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्द्रया॑ सोम॒ धार॑या॒ वृषा॑ पवस्व देव॒युः ।
अव्यो॒ वारे॑ष्वस्म॒युः ॥

02 अभि त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर ।
अ॒भि वा॒जिनो॒ अर्व॑तः ॥

03 अभि त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥

04 अनु द्रप्सास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् ।
पु॒ना॒ना इन्द्र॑माशत ॥

05 यमत्यमिव वाजिनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यमत्य॑मिव वा॒जिनं॑ मृ॒जन्ति॒ योष॑णो॒ दश॑ ।
वने॒ क्रीळ॑न्त॒मत्य॑विम् ॥

06 तं गोभिवृड़्षणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं गोभि॒र्वृष॑णं॒ रसं॒ मदा॑य दे॒ववी॑तये ।
सु॒तं भरा॑य॒ सं सृ॑ज ॥

07 देवो देवाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वो दे॒वाय॒ धार॒येन्द्रा॑य पवते सु॒तः ।
पयो॒ यद॑स्य पी॒पय॑त् ॥

08 आत्मा यज्ञस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒त्मा य॒ज्ञस्य॒ रंह्या॑ सुष्वा॒णः प॑वते सु॒तः ।
प्र॒त्नं नि पा॑ति॒ काव्य॑म् ॥

09 एवा पुनान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ ।
गुहा॑ चिद्दधिषे॒ गिरः॑ ॥