००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समिद्धः’ इत्येकादशर्चं पञ्चमं सूक्तं काश्यपस्यासितस्य देवलस्य वार्षम् । अष्टम्याद्याश्चतस्रोऽनुष्टुभः शिष्टाः सप्त गायत्र्यः । नराशंसवर्जिताः समिदादयः क्रमेण प्रत्यृचं देवताः । तथा चानुक्रान्तं - समिद्ध एकादश काश्यपोऽसितो देवलो वा विंशतिः सूक्तान्याद्यमाप्रियश्चतुरनुष्टुबन्तम् इति । काश्यपस्य पावमानमिदमाप्रीसूक्तम् । सूत्रितं च- समिद्धो अद्येति सर्वेषां यथर्षि वा (आश्व. श्रौ. ३. २) इति ॥

Jamison Brereton

5 (717)
Āprı̄
Asita Kāśyapa or Devala Kāśyapa
11 verses: gāyatrī 1–7, anuṣṭubh 8–11
An interesting hybrid: the poet has taken the strict patterning of the Āprī hymns of the animal sacrifice, in which each verse contains a key word or phrase (italicized in translation) and the verses appear in the same order, and adapted it to the Soma Pavamāna genre. The same key words are found in the same order, but they are no longer directly addressed to or descriptive of a series of different divinities and divinized ritual elements. Instead Soma is sometimes identified with the divinity

of the original Āprī verse (vss. 2, 7), or characterized by the epithet used for that divinity (vss. 1, 3), or, most often, he manipulates the divinized element (vss. 4, 5, 10) or associates with the Āprī divinity at the sacrifice (vss. 6, 8, 9, 11). Each verse contains a form of pávamāna “self-purifying” to anchor the Āprī structure to the soma context.

Jamison Brereton Notes

Āprī On the interaction of the genre of Āprī hymns with the Soma Pavamāna focus, see the published introduction.

01 समिद्धो विश्वतस्पतिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा॑जति ।
प्री॒णन्वृषा॒ कनि॑क्रदत् ॥

02 तनूनपात्पवमानः शृङ्गे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तनू॒नपा॒त्पव॑मानः॒ शृङ्गे॒ शिशा॑नो अर्षति ।
अ॒न्तरि॑क्षेण॒ रार॑जत् ॥

03 ईळेन्यः पवमानो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा॑जति द्यु॒मान् ।
मधो॒र्धारा॑भि॒रोज॑सा ॥

04 बर्हिः प्राचीनमोजसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ ।
दे॒वेषु॑ दे॒व ई॑यते ॥

05 उदातैर्जिहते बृहद्द्वारो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उदातै॑र्जिहते बृ॒हद्द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः॑ ।
पव॑मानेन॒ सुष्टु॑ताः ॥

06 सुशिल्पे बृहती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति ।
नक्तो॒षासा॒ न द॑र्श॒ते ॥

07 उभा देवा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता॑रा॒ दैव्या॑ हुवे ।
पव॑मान॒ इन्द्रो॒ वृषा॑ ॥

08 भारती पवमानस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा॑ म॒ही ।
इ॒मं नो॑ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥

09 त्वष्थारमग्रजां गोपाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥

10 वनस्पतिं पवमान - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥

11 विश्वे देवाः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ देवाः॒ स्वाहा॑कृतिं॒ पव॑मान॒स्या ग॑त ।
वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥