००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सना च’ इति दशर्चं चतुर्थं सूक्तमाङ्गिरसकुलस्य हिरण्यस्तूपस्थार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च- सन हिरण्यस्तूपः ’ इति । उक्तो विनियोगः ॥

Jamison Brereton

4 (716)
Soma Pavamāna
Hiraṇyastūpa Āṅgirasa
10 verses: gāyatrī
Once again, the poet of this fourth hymn in the Soma Maṇḍala is also the author of the fourth collection of hymns in Maṇḍala I (I.31–35), as well as another Soma hymn, IX.69.
The thematic constriction of the soma hymns is even narrower than usual in this hymn. A third of each verse is occupied by the self-contained refrain (pāda c: áthā no vásyasas kr̥dhi “then make us better off”), and many of the verses consist of short imperative clauses. There are local repetitions as well: the initial “win!” (sánā) of verses 1–3, the repeated pāda about resolve and help in verses 5b–6a, and the initial “rush” (abhy àrṣa) of verses 7–8. Only two verses (6, 9) lack an imperative, and the former contains an optative in similar usage.
These conscious formal limits of the hymn are obviously its point: content is secondary. One might note, however, that the sun’s light is especially desired (vss. 2, 5, 6).

Jamison Brereton Notes

On the formal constraints in this hymn, see published introduction.

01 सना च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

02 सना ज्योतिः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

03 सना दक्षमुत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

04 पवीतारः पुनीतन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पवी॑तारः पुनी॒तन॒ सोम॒मिन्द्रा॑य॒ पात॑वे ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

05 त्वं सूर्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

06 तव क्रत्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य॑म् ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

07 अभ्यर्ष स्वायुध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

08 अभ्यट्र्षानपच्युतो रयिम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

09 त्वां यज्ञैरवीवृधन्पवमान - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

10 रयिं नश्चित्रमश्विनमिन्दो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥