१०१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ऋधक्’ इति षोडशर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते - ‘ ऋधक् षोडश जमदग्निर्भार्गवो मैत्रावरुणं प्रागाथं त्रित्रिष्टुबन्तं तृतीयादि गायत्री सतोबृहती स्तोत्रं राजस्वृक्सपादादित्याश्विन्यौ वायव्ये सौर्यौ बृहत्युषस्या सूर्यप्रभास्तुतिर्वा पवमानी गव्ये ’ इति । भृगुगोत्रो जमदग्निर्ऋषिः । चतुर्दश्याद्यास्तिस्रस्त्रिष्टुभः । त्रयोदशी बृहती शिष्टानामयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया गायत्री। ‘ स्तोत्रं राजसु गायत’ इति पादेन सहिता ते हिन्विरे’ इत्यादित्यदेवताका । ‘ आ मे वचांसि ’ इति द्वे अश्विदेवताके । ‘आ नो यज्ञं दिविस्पृशम्’ इति द्वे वायुदेवत्ये। ‘ बण्महाँ असि सूर्य’ इति द्वे सूर्यदेवताके । इयं या नीची’ इत्येषा उषोदेवत्या । यद्वा । सूर्यप्रभानया स्तूयते । अतः सैव देवता । ‘प्रजा ह तिस्रः’ इत्येषा पवमानदेवताका । ‘ माता रुद्राणाम्’ इति द्वे गोदेवत्ये । शिष्टाः पञ्चर्चो मैत्रावरुण्यः । सूक्तविनियोगो लैङ्गिकः । संग्रामार्थं राज्ञः संनहने ‘प्र यो वां मित्रावरुणा’ इति द्वे राजानं वाचयेत् । सूत्रितं च – ‘ अभीवर्तं वाचयति प्र यो वां मित्रावरुणेति च द्वे’ ( आश्व. गृ. ३. १२. १२) इति । पृष्ठ्यस्य पञ्चमेऽहनि प्रउगे वायव्यतृचस्य ‘आ नो यज्ञम्’ इत्यादिके द्वे ऋचावाद्ये । सूत्रितं च - ‘आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महे तन इत्येका’ (आश्व. श्रौ. ७. १२ ) इति । आश्विनं शंसिष्यन् होता ‘बण्महाँ असि सूर्य’ इति द्वाभ्यामग्निं जुहुयात् । सूत्रितं च – बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रं वो विश्वतस्परीति च (आश्व. श्रौ. ६. ५) इति । माध्यंदिनसवने सोमातिरेक एकं शस्त्रमुपजायते । तत्र ‘बण्महाँ असि’ इति प्रगाथः स्तोत्रियः । सूत्रितं च - बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ’ ( आश्व. श्रौ. ६. ७ ) इति । अयमेव प्रगाथश्चातुर्विशिकेऽहनि माध्यंदिने ब्राह्मणाच्छंसिनो वैकल्पिकोऽनुरूपः । सूत्रितं च — श्रायन्तइव सूर्यं बण्महाँ असि सूर्य’ ( आश्व. श्रौ. ७. ४ ) इति । मधुपर्के गामुत्सृज्य ‘ माता रुद्राणाम्’ इति जपेत् । सूत्रितं च - ‘ माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्’ ( आश्व. गृ. १. २४. २५ ) इति ॥

Jamison Brereton

101 (710)
Various Gods: Mitra and Varuṇa (1–5c), Ādityas (5d-6), Aśvins (7–8), Vāyu (9–10), Sūrya (11–12), Uṣas (or Praise of the Sun’s Radiance) (13), Pavamāna (14), Cow (15–16)
Jamadagni Bhārgava
16 verses: br̥hatī 1, 5, 7, 9, 11, 13; satobr̥hatī 2, 4, 6, 8, 10, 12; gāyatrī 3; triṣṭubh 14–16, arranged (for the most part) in pragāthas.
As the above summary of the deities and the meters demonstrates, this hymn is structurally quite complex, and indeed it may consist of several original hymns. (See Oldenberg 1888: 218 n. 1.) The divisions we see are somewhat at variance with the Anukramaṇī’s analysis. The first six verses appear to belong together, with two pragāthas (vss. 1–4) to Mitra and Varuṇa and a third (vss. 5–6) expanding to include the Ādityas in general, the three best known (Mitra, Varuṇa, and Aryaman) named and the rest subsumed under the title “kings.” The focus is on the gods’ journey to the sacrifice and the praise presented to them there, save for the second pragātha (vss. 3–4), which gives a notable description of Mitra and Varuṇa’s missile and the threat it poses.
There follow a pragātha to the Aśvins (vss. 7–8) and one to Vāyu (vss. 9–10), focused even more strongly on their journeys to the sacrifice. The following pragātha to the Sun (vss. 11–12) contains some of the most flat-footed verses in the R̥gveda; it is hard to tell whether the poet’s inspiration gave out, or if there is some deeper purpose that escapes the modern reader.
In our opinion the praise of divinities stops here, and the remainder of the hymn (vss. 13–16) depicts the ritual moment. In verse 13 an oblation of butter or some other milk product is poured into the fire by the priests; verse 14 (the most difficult verse in the hymn) appears to concern the offering of soma. The final two verses (15–16) exalt the cow, who appeared briefly in verse 13, in the most extravagant terms, as kin to major groups of gods, source of immortality, and a goddess asso
ciated with speech. This association (vs. 16) reminds us of the somewhat intrusive presence of the goddess Speech as a milk-cow at the end of the immediately preced ing hymn (VIII.100.10–11).

Jamison Brereton Notes

Various gods

01 ऋधगित्था स - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓धग् इत्था᳓ स᳓ म᳓र्तियः
शशमे᳓ देव᳓तातये
यो᳓ नून᳓म् मित्रा᳓व᳓रुणाव् अभि᳓ष्टय
आचक्रे᳓ हव्य᳓दातये

02 वर्षिष्टक्षत्रा उरुचक्षसा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓र्षिष्ठक्षत्रा उरुच᳓क्षसा न᳓रा
रा᳓जाना दीर्घश्रु᳓त्तमा
ता᳓ बाहु᳓ता न᳓ दंस᳓ना रथर्यतः
साकं᳓ सू᳓र्यस्य रश्मि᳓भिः

03 प्र यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ यो᳓ वाम् मित्रावरुणा
अजिरो᳓ दूतो᳓ अ᳓द्रवत्
अ᳓यःशीर्षा म᳓देरघुः

04 न यः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ यः᳓ सम्पृ᳓छे न᳓ पु᳓नर् ह᳓वीतवे
न᳓ संवादा᳓य र᳓मते
त᳓स्मान् नो अद्य᳓ स᳓मृतेर् उरुष्यतम्
बाहु᳓भ्यां न उरुष्यतम्

05 प्र मित्राय - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मित्रा᳓य प्र᳓ अर्यम्णे᳓
सचथि᳓यम् ऋतावसो
वरूथि᳓यं व᳓रुणे छ᳓न्दियं व᳓च
स्तोत्रं᳓ रा᳓जसु गायत

06 ते हिन्विरे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हिन्विरे अरुणं᳓ जे᳓नियं व᳓सु
ए᳓कम् पुत्रं᳓ तिसॄणा᳐᳓म्
ते᳓ धा᳓मानि अमृ᳓ता म᳓र्तियाना᳐म्
अ᳓दब्धा अभि᳓ चक्षते

07 आ मे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ मे व᳓चांसि उ᳓द्यता
द्युम᳓त्तमानि क᳓र्तुवा
उभा᳓ यातं नासतिया सजो᳓षसा
प्र᳓ति हव्या᳓नि वीत᳓ये

08 रातिं यद्वामरक्षसम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

रातिं᳓ य᳓द् वाम् अरक्ष᳓सं ह᳓वामहे
युवा᳓भ्यां वाजिनीवसू
प्रा᳓चीं हो᳓त्राम् प्रतिर᳓न्ताव् इतं नरा
गृणाना᳓ जम᳓दग्निना

09 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो यज्ञं᳓ दिविस्पृ᳓शं
वा᳓यो याहि᳓ सुम᳓न्मभिः
अन्तः᳓ पवि᳓त्र उप᳓रि श्रिणानो᳓°
अयं᳓ शुक्रो᳓ अयामि ते

10 वेत्यध्वर्युः पथिभी - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वे᳓ति अध्वर्युः᳓ पथि᳓भी र᳓जिष्ठैः
प्र᳓ति हव्या᳓नि वीत᳓ये
अ᳓धा नियुत्व उभ᳓यस्य नः पिब
शु᳓चिं सो᳓मं ग᳓वाशिरम्

11 बण्महाँ असि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ब᳓ण् महाँ᳓ असि सूरिय
ब᳓ळ् आदित्य महाँ᳓ असि
मह᳓स् ते सतो᳓ महिमा᳓ पनस्यते
अद्धा᳓ देव महाँ᳓ असि

12 बत् सूर्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ब᳓ट् सूरिय · श्र᳓वसा महाँ᳓ असि
सत्रा᳓ देव महाँ᳓ असि
मह्ना᳓ देवा᳓नाम् असुर्यः᳡ पुरो᳓हितो
विभु᳓ ज्यो᳓तिर् अ᳓दाभियम्

13 इयं या - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इयं᳓ या᳓ नी᳓ची अर्कि᳓णी
रूपा᳓ रो᳓हिणिया कृता᳓
चित्रा᳓ इव प्र᳓ति अदर्शि आयती᳓
अन्त᳓र् दश᳓सु बाहु᳓षु

14 प्रजा ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजा᳓ ह तिस्रो᳓ अतिआ᳓यम् ईयुर्
नि᳓ अन्या᳓ अर्क᳓म् अभि᳓तो विविश्रे
बृह᳓द् ध तस्थौ भु᳓वनेषु अन्तः᳓
प᳓वमानो हरि᳓त आ᳓ विवेश

15 माता रुद्राणाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

माता᳓ रुद्रा᳓णां दुहिता᳓ व᳓सूनां
स्व᳓सादित्या᳓नाम् अमृ᳓तस्य ना᳓भिः
प्र᳓ नु᳓ वोचं चिकितु᳓षे ज᳓नाय
मा᳓ गा᳓म् अ᳓नागाम् अ᳓दितिं वधिष्ट

16 वचोविदं वाचमुदीरयन्तीम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वचोवि᳓दं वा᳓चम् उदीर᳓यन्तीं
वि᳓श्वाभिर् धीभि᳓र् उपति᳓ष्ठमानाम्
देवीं᳓ देवे᳓भ्यः प᳓रि एयु᳓षीं गा᳓म्
आ᳓ मावृक्त म᳓र्तियो दभ्र᳓चेताः