०९५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ त्वा’ इति नवर्चं द्वितीयं सूक्तमानुष्टुभमैन्द्रम् । तिरश्चीर्नामाङ्गिरस ऋषिः । तथा चानुक्रम्यते- ‘ आ त्वा नव तिरश्चीरानुष्टुभम्’ इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्य ‘ आ त्वा गिरः’ इति तृचो वैकल्पिकोऽनुरूपः । सूत्र्यते हि – गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिव’ (आश्व. श्रौ. ७. ८) इति ॥

Jamison Brereton

95 (704)
Indra
Tiraścī Āṅgirasa
9 verses: anuṣṭubh, arranged in trcas ̥
A simple hymn in which the poet, who names himself in verse 4, both urges Indra to come to the soma sacrifice to enjoy the soma and the words of praise offered to him and exhorts his fellow celebrants to redouble their praises. The most notable feature of the hymn is the last tr̥ca (vss. 7–9), with its inescapable repetition of the word śuddhá “cleansed, washed,” applied not merely to the soma but also to its ver
bal accompaniments, as well as to Indra and the help he will bring. This verb is not a standard part of soma vocabulary: it is used only once in Maṇḍala IX (IX.78.1), where it refers to the washing of the soma plant before its pressing. The verb is in general rare: almost all of its R̥gvedic attestations are found in the last three verses of this hymn. In the few other occurrences where the nature of the action can be determined, water is the agent, and it is clear that washing is the literal meaning of the verb and the metaphor deployed in this hymn.

Jamison Brereton Notes

Indra

01 आ त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः ।
अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ॥

02 आ त्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।
पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥

03 पिबा सोमम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।
त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥

04 श्रुधी हवम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।
सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥

05 इन्द्र यस्ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।
चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥

06 तमु ष्थवाम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।
पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥

07 एतो न्विन्द्रम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥

08 इन्द्र शुद्धो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ ।
शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥

09 इन्द्र शुद्धो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥