०९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ नो विश्वासु’ इति षड़ृचं दशमं सूक्तम् । नृमेधपुरुमेधावृषी । विषमसंख्याका बृहत्यः समसंख्याकाः सतोबृहत्यः । इन्द्रो देवता । तथा चानुक्रान्तम्-’ आ नो विश्वासु षट्’ इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । सूत्र्यते हि पञ्चमारण्यके- ‘ आ नो विश्वासु हव्यो या इन्द्र भुज आभरः’ (ऐ. आ. ५. २. ४) इति ॥

Jamison Brereton

90 (699)
Indra
Nr̥medha Āṅgirasa and Purumedha Āṅgirasa
6 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Indra as the powerful smiter of obstacles is called to our sacrifice and begged for aid in battle and for riches. There is nothing particularly remarkable in this hymn except for verse 5, where there appears to be an obscure reference to Varuṇa as the “sustainer of domains,” who concedes various unopposable obstacles to Indra. This epithet, carṣaṇī-dhŕ̥t, is actually more often used of Indra than of other gods, but Varuṇa is also so called (IV.1.2, twice), and a telling passage, VII.85.3, describes an amicable division of labor between Indra, who smashes unopposable obstacles, and Varuṇa, who sustains the peoples, in almost identical phraseology to our verse 5. What then does “concede” mean in our passage? Most likely, in our view, that Varuṇa concedes the sphere of warfare and martial defense to Indra, while con tinuing to perform his own task of assuring orderly existence in times and places of peace.

Jamison Brereton Notes

Indra

01 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु ।
उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥

02 त्वं दाता - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।
तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

03 ब्रह्मा त - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मा॑ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता ।
इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥

04 त्वं हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।
स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥

05 त्वमिन्द्र यशा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।
त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥

06 तमु त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।
म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥