०८९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

बृहदिन्द्राय’ इति सप्तर्चं नवमं सूक्तम् । नृमेधपुरुमेधावृषी । तौ चानुक्तत्वादाङ्गिरसौ । आदितो द्वौ प्रगाथौ पञ्चमीषष्ठ्यावनुष्टुभौ सप्तमी बृहती । इन्द्रो देवता। तथा चानुक्रम्यते- बृहदिन्द्राय सप्त नृमेधपुरूमेधौ द्व्यनुष्टुब्बृहत्यन्तम्’ इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतान्मरुत्वतीयात्प्रगाथादूर्ध्वं द्वौ मरुत्वतीयौ प्रगाथौ शंसनीयौ। बृहदिन्द्राय गायत’ इत्ययमाद्यः प्रगाथः । पृष्ठ्याभिप्लवषडहयोः द्वितीयेऽहन्ययं प्रगाथः । सूत्रितं च - बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्’ (आश्व. श्रौ. ७. ३) इति ॥

Jamison Brereton

89 (698)
Indra
Nr̥medha Āṅgirasa and Purumedha Āṅgirasa
7 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas 1–4; anuṣtubh 5–6, br̥hatī 7, arranged in a trcḁ
The signature word of this hymn is br̥hánt “lofty”: it is the first and last word of the hymn, and appears in every verse except the two anuṣṭubh verses (5–6). (Note that the names of the other two meters in the hymn, br̥hatī and satobr̥hatī, contain a form of this word as well.) The theme of the hymn is the Vr̥tra battle and the singing of the Maruts that strengthens and inspires Indra for the battle. The middle verse (4) is quite possibly the Maruts’ direct address to Indra, the sacred formulation (bráhman—note the phonological similarity to br̥hánt) mentioned in the previous verse (3).
The hymn begins and ends with an exhortation to produce a song or hymn for Indra. In verse 1 it is explicitly the Maruts who are thus urged (so also vs. 3), but in the last half of verse 7 the addressees are not identified (though they must be plural, unlike the singular “you” of 7ab). This lack of referent allows the verse to be interpreted in two ways—as a further address to the Maruts or as an address to the human poets—and this in turn allows the Maruts and the poets to be identified with each other and allows the current ritual to acquire the resonance of a divine correspondent. The ritual context is clear from the beginning: in verse 1 the gen eration of the light suggests the dawn sacrifice; in 6ab the creation of the sacrifice and its elements are Indra’s recompense for his cosmogonic deeds; and in 7cd the mention of the heated gharma pot evokes a particular ritual, the Pravargya, which involves heating milk to boiling—milk that may be indirectly alluded to in 7a.
The hymn is also notable for what it lacks: any request for aid or riches. It is that very rare thing in the R̥gveda, a pure hymn of praise. It is also nicely crafted, with balanced rhetorical responsions and variations and phonological and morphologi cal play throughout, in deceptively direct and simple language.

01 बृहदिन्द्राय गायत - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥

02 अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥

03 प्र व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥

04 अभि प्र - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् ।
अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥

05 यज्जायथा अपूर्व्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्जाय॑था (=अजायथाः) अपूर्व्य॒
मघ॑वन्वृत्र॒हत्या॑य ।
तत् पृथि॒वीम् अप्रथयस् (=प्रसिद्धाम् अकरोः)
तद॑स्तभ्ना (=अरुणत्) उ॒त द्याम् ।

06 तत्ते यज्ञो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥

07 आमासु पक्वमैरय - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

(इन्द्र!) आ॒मासु॑(=अपक्वासु) प॒क्वम् ऐर॑य॒(ः)
आ सूर्यं॑ (अ)रोहयो दि॒वि (रोहिण्याम् पुरा विषुवकाले, पणिभिर् युद्ध्वा)
घ॒र्मं(=प्रवर्ग्यपात्रम्, सूर्यम्) न साम॑न् तपता सुव्-ऋ॒क्तिभि॒र्(←ऋक् | वृज्)
जुष्टं॒ गिर्-व॑णसे(=प्रीतये [इन्द्राय]) बृ॒हत् ॥