०७८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ पुरोळाशं नः’ इति दशर्चं नवमं सूक्तं काण्वस्य कुरुसुतेरार्षम् । आद्या नव गायत्र्यो दशमी बृहती । इन्द्रो देवता । तथा चानुक्रान्तं-’ पुरोळाशं दश बृहत्यन्तम्’ इति । सूक्तविनियोगो लैङ्गिकः । महाव्रते निष्केवल्ये गायत्रतृचाशीतावाद्यास्तिस्र ऋचः । तथा च सूत्रितं - ’ पुरोळाशं नो अन्धस इति तिस्रः ’ ( ऐ. आ. ५. २. ३ ) इति ॥

Jamison Brereton

78 (687)
Indra
Kurusuti Kāṇva
10 verses: gāyatrī, arranged in trcas 1–9, br ̥ hat ̥ ī 10
This hymn is all about greed. The first tr̥ca (vss. 1–3) barely mentions the offerings we make to Indra in the haste to list the things we want in return, down to the earrings in verse 3. The last tr̥ca (vss. 7–9) praises both Indra and Soma for their (potential) generosity, and verse 9 gives another list of desired gifts. Verse 10, in a different meter, may be the most egregious of all: the poet, picking up the desire he expressed for grain in verse 9, tells Indra he plans to do no labor for his grain, but expects Indra to deliver it, not only grown but processed—preferably stacked, but at least mown. So Indra is expected to serve as farmhand! This verse may indirectly express the stockbreeder’s disdain for agriculture.
The middle tr̥ca (vss. 4–6) contrasts somewhat with its surroundings. Though the greed motif is found in verse 4, it is expressed in terms of Indra’s unique pow ers to increase wealth, to win goods, and to give them. The rhetorical pattern set in this verse carries into the following verses, where the description of the god’s powers becomes more general. However, the theme of the rest of the hymn is not far from the surface, for Indra’s ability to see and to anticipate everything a mortal might do would allow him to identify proper recipients and deny gifts to those who behave badly.

Jamison Brereton Notes

Indra

01 पुरोळाशं नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रो॒ळाशं॑ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र ।
श॒ता च॑ शूर॒ गोना॑म् ॥

02 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् ।
सचा॑ म॒ना हि॑र॒ण्यया॑ ॥

03 उत नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।
त्वं हि शृ॑ण्वि॒षे व॑सो ॥

04 नकीं वृधीक - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नकीं॑ वृधी॒क इ॑न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
नान्यस्त्वच्छू॑र वा॒घतः॑ ॥

05 नकीमिन्द्रो निकर्तवे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।
विश्वं॑ शृणोति॒ पश्य॑ति ॥

06 स मन्युम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।
पु॒रा नि॒दश्चि॑कीषते ॥

07 क्रत्व इत्पूर्णमुदरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।
वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥

08 त्वे वसूनि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे वसू॑नि॒ सङ्ग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।
सु॒दात्वप॑रिह्वृता ॥

09 त्वामिद्यवयुर्मम कामो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।
त्वाम॑श्व॒युरेष॑ते ॥

10 तवेदिन्द्राहमाशसा हस्ते - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तवेदि॑न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।
दि॒नस्य॑ वा मघव॒न्त्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥