०७४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘विशोविशो वः’ इति पञ्चदशर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका -–• विशोविशो वः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोऽन्त्यास्तिस्रोऽनुष्टुभ आर्क्षस्य श्रुतर्वणो दानस्तुतिः’ इति । अनुवृत्तेर्गोपवन ऋषिः । आदितस्त्रिषु तृचेषु सर्वाः प्रथमा अनुष्टुभो द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोऽनुष्टुभः । अस्योत्तरस्य चाग्निर्देवता । अन्त्यास्तिस्रः श्रुतर्वनाम्नो राज्ञो दानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदं सूक्तमाज्यशस्त्रम् । सूत्रितं च-’ विशोविशो वो अतिथिमित्याज्यम्’ (आश्व. श्रौ. ९. ८) इति ॥

Jamison Brereton

74 (683)
Agni (1–12), Śrutarvan Ārksya’s Da ̣ ̄nastuti (13–15)
Gopavana Ātreya
15 verses: mixed anuṣṭubh and gāyatrī arranged in trcas, with the first verse of each ̥ trca anu ̥ ṣṭubh, the other two gāyatrī; final trca (13–15) all anu ̥ ṣṭubh
This hymn consists of five tr̥cas, each of which is thematically and syntactically uni fied. The first four (vss. 1–12) concentrate on the formal praise and invocation of Agni, who appears in three of the four (vss. 1–6, 10–12) insistently as the accusative object of the reverent approach of the worshipers. (The other tr̥ca, verses 7–9, has the worshiper’s prayerful thought as its subject.)

Somewhat surprisingly, Agni is several times associated with a lexical and mythic complex far more characteristic of Indra: obstacle [/Vr̥tra] smashing. Agni is called the best smasher of obstacles in verse 4, and the theme returns in verses 9 and 12. This association may have been triggered here by the identification of Agni as the tribal fire of the Anu (vs. 4), the group whose leader appears to be the poet’s patron Śrutarvan (vss. 4, 13, 15). The tribal fire represents the (temporary) unifi
cation of separate groups of people generally mobilizing against outside threat, and an obstacle-smashing tribal fire would serve their purposes well. Although the unification theme is not insistent in the hymn, notice that the first verse begins by announcing Agni’s affiliation with every clan, “dear to many” (vs. 1ab), and the joint invocation of Agni by various peoples is repeatedly mentioned (vss. 2, 6, 10, 12).
The final tr̥ca (vss. 13–15), with slightly different metrical structure, is the poet’s dānastuti of Śrutarvan and his gift of four horses and a chariot. Though it is not as self-consciously clever as some dānastutis, verse 13 contains a nice pun.

Jamison Brereton Notes

Agni

01 विशोविशो वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्तः॑ पुरुप्रि॒यम् ।
अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥

02 यं जनासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् ।
प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥

03 पन्यांसं जातवेदसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।
ह॒व्यान्यैर॑यद्दि॒वि ॥

04 आगन्म वृत्रहन्तमम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् ।
यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥

05 अमृतं जातवेदसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।
घृ॒ताह॑वन॒मीड्य॑म् ॥

06 सबाधो यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।
जुह्वा॑नासो य॒तस्रु॑चः ॥

07 इयं ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।
मन्द्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥

08 सा ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सा ते॑ अग्ने॒ शन्त॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।
तया॑ वर्धस्व॒ सुष्टु॑तः ॥

09 सा द्युम्नैर्द्युम्निनी - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।
दधी॑त वृत्र॒तूर्ये॑ ॥

10 अश्वमिद्गां रथप्राम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् ।
यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टयः॑ ॥

11 यं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः ।
स पा॑वक श्रुधी॒ हव॑म् ॥

12 यं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।
स बो॑धि वृत्र॒तूर्ये॑ ॥

13 अहं हुवान - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।
शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥

14 मां चत्वार - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।
सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य॑म् ॥

15 सत्यमित्त्वा महेनदि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् ।
नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥